वित्तीयक्षेत्रे कृत्रिमबुद्धेः अनुपालनपरिवेक्षणस्य च नूतनं एकीकरणं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धिः स्वयमेव तथा यथोचितरूपेण वित्तीयविनियमानाम् व्याख्यां कर्तुं शक्नोति तथा च अनुपालनदक्षतायां सुधारं कर्तुं शक्नोति। इदं शीघ्रं जटिलदत्तांशस्य बृहत् परिमाणं संसाधितुं शक्नोति तथा च सम्भाव्यजोखिमानां उल्लङ्घनानां च समीचीनतया पहिचानं कर्तुं शक्नोति । एतेन न केवलं मानवभारः न्यूनीकरोति, अपितु वित्तीयसंस्थानां अनुपालनसञ्चालनं अधिकसमये सटीकतया च सुनिश्चितं भवति ।
परन्तु वित्तीय-अनुपालन-निरीक्षणे कृत्रिम-बुद्धेः प्रयोगः सर्वदा सुचारु-नौकायानं न भवति । तकनीकी अपरिपक्वतायाः कारणेन अशुद्धनिर्णयः विश्लेषणं च भवितुम् अर्हति । दत्तांशस्य गुणवत्ता सुरक्षा च प्रमुखाः विषयाः सन्ति यदि दत्तांशः अशुद्धः अथवा लीकः भवति तर्हि गम्भीराः परिणामाः भविष्यन्ति । तत्सह नैतिक-कानूनी-विचाराः उपेक्षितुं न शक्यन्ते । यथा - कृत्रिमबुद्धेः निर्णयः नैतिक-कानूनी-मान्यतानां अनुपालनं करोति, भेदभावं, अन्याय-व्यवहारं च कथं परिहरति इति
वित्तीय-अनुपालन-निरीक्षणे कृत्रिम-बुद्धेः उत्तम-भूमिकायाः कृते सुदृढ-नियामक-व्यवस्थायाः स्थापनायाः आवश्यकता वर्तते । कृत्रिमबुद्धिप्रौद्योगिक्याः मूल्याङ्कनं समीक्षां च सुदृढं कुर्वन्तु येन तस्याः विश्वसनीयतां सुरक्षां च सुनिश्चितं भवति। तत्सह वित्तीयसंस्थानां आन्तरिकनियन्त्रणं सुदृढं कर्तुं दायित्वं दायित्वं च स्पष्टीकर्तुं आवश्यकम्। तदतिरिक्तं कृत्रिमबुद्धेः वित्तीयविनियमानाञ्च प्रासंगिककर्मचारिणां अवगमनं अनुप्रयोगक्षमतां च सुधारयितुम् प्रतिभाप्रशिक्षणं सुदृढं कर्तव्यम्।
संक्षेपेण वित्तीयक्षेत्रे कृत्रिमबुद्धेः अनुपालननिरीक्षणस्य च एकीकरणं अनिवार्यप्रवृत्तिः अस्ति । तर्कसंगतप्रयोगस्य प्रभावी पर्यवेक्षणस्य च माध्यमेन वित्तीय-उद्योगस्य स्थिरविकासं प्रवर्धयितुं आर्थिकवृद्ध्यर्थं च दृढं समर्थनं दातुं शक्नोति ।