कृत्रिमबुद्धेः प्रवृत्तेः अन्तर्गतं उद्योगे परिवर्तनं, आव्हानानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धेः उदयेन अनेकक्षेत्रेषु अपूर्वं परिवर्तनं जातम् । मॉर्गन स्टैन्ले इत्यनेन प्रतिनिधित्वं कृत्वा वित्तीयसंस्थाः निवेशनिर्णयानां अनुकूलनार्थं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं कुर्वन्ति तथा च जोखिममूल्यांकनस्य सटीकतायां सुधारं कुर्वन्ति सीआईटीआईसी सिक्योरिटीज इत्यादयः प्रतिभूतिसंस्थाः अपि सेवायाः गुणवत्तां, विपण्यप्रतिस्पर्धां च सुधारयितुम् कृत्रिमबुद्धेः उपयोगस्य सक्रियरूपेण अन्वेषणं कुर्वन्ति
औद्योगिकशृङ्खलायाः दृष्ट्या कृत्रिमबुद्धिः अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां मध्ये निकटसहकार्यं प्रवर्धयति । अपस्ट्रीम कम्पनयः प्रौद्योगिकीसंशोधनविकासयोः केन्द्रीभवन्ति तथा च डाउनस्ट्रीम-अनुप्रयोगानाम् कृते दृढं समर्थनं ददति । अधःप्रवाहकम्पनयः कृत्रिमबुद्धिं उत्पादेषु सेवासु च एकीकृत्य विपण्यस्य विविधान् आवश्यकतान् पूर्तयन्ति ।
परन्तु कृत्रिमबुद्धेः विकासः सुचारुरूपेण न अभवत् । तकनीकीस्तरस्य दत्तांशगोपनीयतारक्षणं, एल्गोरिदम्-निष्पक्षता च इत्यादयः विषयाः सन्ति । सामाजिकस्तरस्य कारणेन केषाञ्चन पारम्परिककार्यस्य अन्तर्धानं भवितुं शक्नोति, रोजगारसंरचनायाः समायोजनं च प्रेरयितुं शक्नोति ।
व्यक्तिनां कृते कृत्रिमबुद्धियुगे कार्यस्य जीवनस्य च अनुकूलतायै तेषां निरन्तरं नूतनं ज्ञानं कौशलं च शिक्षितव्यम् । तत्सह, कृत्रिमबुद्धेः विकासे नैतिक-नैतिक-विषयेषु अपि अस्माभिः ध्यानं दातव्यं यत् सा मानवसमाजस्य सेवां यथोचिततया सुरक्षिततया च करोति इति सुनिश्चितं भवति |.
संक्षेपेण कृत्रिमबुद्धेः विकासः सामान्यप्रवृत्तिः अस्ति, अस्माभिः तस्याः सक्रियरूपेण प्रतिक्रिया करणीयम्, तस्य लाभाय पूर्णं क्रीडां दातव्यं, समाजस्य प्रगतेः विकासाय च अधिकं मूल्यं निर्मातव्यम् |.