चीनीयप्रौद्योगिकीकम्पनीनां अन्तर्राष्ट्रीयमञ्चस्य च मध्ये अन्तरं, सफलता च

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्विक-आर्थिक-परिदृश्ये प्रौद्योगिकी-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । यद्यपि चीनदेशस्य बृहत्प्रौद्योगिकीकम्पनीभिः आन्तरिकविपण्ये उल्लेखनीयाः उपलब्धयः प्राप्ताः तथापि अमेरिकनसमकक्षैः सह पूंजीव्ययस्य किञ्चित् अन्तरं अद्यापि वर्तते

अस्य अन्तरस्य निर्माणं न एकेन कारकेन भवति । सर्वप्रथमं विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे अमेरिकादेशस्य दीर्घकालीननिवेशः, सञ्चयः च अस्य गहनं प्रौद्योगिकीमूलं नवीनतापारिस्थितिकीतन्त्रं च दत्तवान् अमेरिकादेशे परिपक्वा वैज्ञानिकसंशोधनव्यवस्था अस्ति तथा च विश्वविद्यालयानाम् उद्यमानाञ्च मध्ये निकटसहकार्यं भवति, येन वैज्ञानिकप्रौद्योगिकीनवीनीकरणाय शक्तिस्य निरन्तरं धारा प्रदाति तस्य विपरीतम् यद्यपि चीनस्य विज्ञान-प्रौद्योगिकी-उद्योगः तीव्रगत्या विकसितः अस्ति तथापि मूलभूतसंशोधनस्य अत्याधुनिकप्रौद्योगिक्याः च निवेशः तुल्यकालिकरूपेण अपर्याप्तः अस्ति

द्वितीयं, विपण्यवातावरणं नीतिकारकाणां च पूंजीव्ययस्य उपरि प्रभावः भवति । अमेरिकी पूंजीविपण्यं अधिकं परिपक्वं विविधं च अस्ति, तथा च प्रौद्योगिकीकम्पनीभ्यः प्रचुरं वित्तपोषणमार्गं संसाधनं च प्रदातुं शक्नोति । चीनदेशे पूंजीविपण्यस्य विकासे अद्यापि अधिकं सुधारः करणीयः, कम्पनीभिः वित्तपोषणक्षेत्रे कतिपयानां प्रतिबन्धानां सामना कर्तुं शक्यते । तदतिरिक्तं नीतिस्थिरता, नवीनतायाः समर्थनं च निगमनिवेशनिर्णयान् अपि प्रभावितं करिष्यति ।

परन्तु तस्य अर्थः न भवति यत् चीनस्य बृहत्-टेक्-कम्पनीषु तत् ग्रहणस्य अवसराः न सन्ति । चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्ध्या नीतीनां निरन्तरं अनुकूलनेन च उद्यमानाम् नवीनताक्षमता, प्रतिस्पर्धा च क्रमेण सुधारः भवति एकतः चीनसर्वकारेण प्रौद्योगिकी-नवीनीकरणस्य समर्थनं वर्धितं, कम्पनीभ्यः अनुसन्धान-विकासयोः निवेशं वर्धयितुं प्रोत्साहयितुं प्रोत्साहननीतीनां श्रृङ्खलां प्रवर्तयति अपरपक्षे उद्यमाः एव परिचालनदक्षतां विपण्यप्रतिस्पर्धां च सुधारयितुम् प्रौद्योगिकीनवाचारं प्रबन्धननवीनतां च निरन्तरं सुदृढां कुर्वन्ति

वैश्विकप्रौद्योगिकी-उद्योगस्य विकासतरङ्गे अन्तर्राष्ट्रीयीकरणं एकः प्रवृत्तिः अस्ति यस्याः अवहेलना कर्तुं न शक्यते । चीनस्य बृहत्प्रौद्योगिकीकम्पनीनां कृते अन्तर्राष्ट्रीयबाजारस्य सक्रियरूपेण विस्तारः अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणं च पूंजीव्ययस्य प्रतिस्पर्धायां च सुधारस्य महत्त्वपूर्णाः उपायाः सन्ति। अन्तर्राष्ट्रीय-उन्नत-उद्यमैः सह सहकार्यं कृत्वा वयं तेषां उन्नत-प्रौद्योगिकीभ्यः प्रबन्धन-अनुभवात् च शिक्षितुं शक्नुमः, स्वस्य विकासं च त्वरितुं शक्नुमः | तस्मिन् एव काले अन्तर्राष्ट्रीयप्रतियोगितायां भागं गृहीत्वा कम्पनीभ्यः विभिन्नविपण्यस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं स्वस्य नवीनताक्षमतायां निरन्तरं सुधारं कर्तुं अपि प्रेरयितुं शक्यते

अन्तर्राष्ट्रीयविकासं उत्तमरीत्या प्राप्तुं चीनस्य बृहत्प्रौद्योगिकीकम्पनीनां प्रतिभाप्रशिक्षणं परिचयं च सुदृढं कर्तुं आवश्यकता वर्तते। वैज्ञानिक-प्रौद्योगिकी-प्रतिभाः नवीनतायाः मूल-शक्तिः सन्ति, उच्चगुणवत्तायुक्तप्रतिभानां दलं भवति चेत् एव उद्यमाः भयंकर-अन्तर्राष्ट्रीय-प्रतियोगितायां अजेय-रूपेण तिष्ठन्ति |. तदतिरिक्तं ब्राण्ड्-निर्माणं सुदृढं कर्तुं अन्तर्राष्ट्रीय-विपण्ये ब्राण्डस्य दृश्यतां प्रभावं च वर्धयितुं अपि आवश्यकम् अस्ति ।

संक्षेपेण, यद्यपि चीनस्य बृहत्प्रौद्योगिकीकम्पनयः सम्प्रति पूंजीव्ययस्य दृष्ट्या अमेरिकनसमकक्षेभ्यः पृष्ठतः सन्ति तथापि भविष्ये तेषां नवीनतायां निवेशं निरन्तरं वर्धयित्वा, विपण्यवातावरणस्य अनुकूलनं कृत्वा, सुदृढीकरणं च कृत्वा भविष्ये वैश्विकप्रौद्योगिकीमञ्चे अधिकाधिकं प्रतिस्पर्धां दर्शयितुं अपेक्षितम् अस्ति अन्तर्राष्ट्रीय सहयोग।