गूगल-एप्पल्-योः “विभाजनस्य” पृष्ठतः : अमेरिकी-विश्वासविरोधी-तूफानस्य अन्तर्निहितकारणानि

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं विपण्यप्रतियोगितायाः परिदृश्ये परिवर्तनं महत्त्वपूर्णकारकेषु अन्यतमम् अस्ति । प्रौद्योगिक्याः तीव्रविकासेन सह नूतनाः कम्पनयः निरन्तरं उद्भवन्ति, येन पारम्परिकदिग्गजानां कृते प्रबलप्रतिस्पर्धात्मकचुनौत्यं भवति । अनेन विपण्यभागवितरणे प्रमुखाः परिवर्तनाः अभवन्, कतिपयेषु क्षेत्रेषु गूगल-एप्पल्-योः एकाधिकारस्थानयोः प्रभावः अभवत् ।

द्वितीयं, उपभोक्तृमागधायां परिवर्तनमपि भूमिकां निर्वहति । अद्यत्वे उपभोक्तृणां उत्पादानाम् सेवानां च विविधतायाः नवीनतायाः च अधिका आवश्यकता वर्तते । एतासां नूतनानां माङ्गल्याः पूर्तये गूगल-एप्पल्-योः प्रदर्शनं विपण्य-अपेक्षाभ्यः न्यूनं भवितुम् अर्हति, येन तेषां व्यापार-प्रतिरूपेषु प्रश्नाः उत्पद्यन्ते ।

अपि च, वर्धमानं कठोरं नियामकवातावरणं अपि एकं कारकं यस्य अवहेलना कर्तुं न शक्यते । विपण्यां निष्पक्षप्रतिस्पर्धां स्थापयितुं सर्वकारेण बृहत्प्रौद्योगिकीकम्पनीनां पर्यवेक्षणं सुदृढं कृतम्, यस्य उद्देश्यं एकाधिकारव्यवहारस्य सम्पूर्णा आर्थिकपारिस्थितिकीविषये प्रतिकूलप्रभावः न भवेत्

तदतिरिक्तं प्रौद्योगिक्याः तीव्रपरिवर्तनेन गूगल-एप्पल्-योः उपरि अपि दबावः उत्पन्नः अस्ति । नवीनप्रौद्योगिकीनां उद्भवेन मूल औद्योगिकसंरचनायाः बाधा भवितुम् अर्हति, येन ये कम्पनयः समये एव नवीनतायाः गतिं पालयितुम् असफलाः भवन्ति, तेषां विभाजनस्य जोखिमः भवति

संक्षेपेण गूगल-एप्पल्-योः "विभक्तौ" इति चर्चा अस्ति तथा च अमेरिकादेशे न्यासविरोधी-तूफानः न शान्तः ।

वैश्विक आर्थिकसमायोजनस्य सन्दर्भे उद्यमानाम् विकासः केवलं एकस्मिन् देशे वा क्षेत्रे वा सीमितः नास्ति । बहुराष्ट्रीयकम्पनीनां कार्याणि सम्पूर्णे विश्वे सन्ति, येन विपण्यप्रतिस्पर्धा अधिका तीव्रा जटिला च भवति ।

गूगल, एप्पल् इत्यादीनां बहुराष्ट्रीयप्रौद्योगिकीदिग्गजानां कृते अन्तर्राष्ट्रीयीकरणं अवसरः अपि च आव्हानं च अस्ति । अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां तेषां विभिन्नदेशानां क्षेत्राणां च नियमानाम्, संस्कृतिः, विपण्यमागधाः इत्यादिषु पक्षेषु भेदानाम् सामना करणीयः । एतेषां भेदानाम् कारणेन कम्पनीनां सामरिकनिर्णयनिर्माणे, उत्पादविकासे, विपणने इत्यादिषु अनेकानि कष्टानि भवितुम् अर्हन्ति ।

यथा, केषुचित् देशेषु दत्तांशगोपनीयतायाः रक्षणसम्बद्धाः नियमाः अतीव कठोराः सन्ति । Google तथा Apple इत्यनेन उपयोक्तृदत्तांशसङ्ग्रहणं उपयोगं च कुर्वन् स्थानीयकायदानानां नियमानाञ्च अनुपालनं कर्तव्यं, अन्यथा तेषां कानूनीप्रक्रियायाः नियामकदण्डस्य च सामना कर्तुं शक्यते एतेन न केवलं कम्पनीयाः परिचालनव्ययः वर्धते, अपितु तस्याः उत्पादानाम् सेवानां च प्रक्षेपणवेगः गुणवत्ता च प्रभाविता भवितुम् अर्हति ।

तदतिरिक्तं विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकभेदाः कम्पनीयाः उत्पादनिर्माणं विपणनरणनीतिं च प्रभावितं करिष्यन्ति। एकस्मिन् देशे वा प्रदेशे वा लोकप्रियं उत्पादं भिन्नसांस्कृतिकपृष्ठभूमिकारणात् अन्येषु देशेषु प्रदेशेषु वा लोकप्रियं न भवेत् । अतः कम्पनीनां स्थानीयसांस्कृतिकलक्षणानाम् गहनबोधः भवितुं लक्षितोत्पादविकासः विपणनप्रवर्धनं च कर्तुं आवश्यकता वर्तते।

विपण्यमागधायाः दृष्ट्या अन्तर्राष्ट्रीयकरणेन कम्पनीः ग्राहकसमूहानां विस्तृतपरिधिं प्राप्तुं समर्थाः भवन्ति, परन्तु तत्सह, विभिन्नग्राहकानाम् व्यक्तिगतआवश्यकतानां पूर्तये अपि आवश्यकता वर्तते अस्य कृते कम्पनीनां कृते विपण्यपरिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं दृढं अनुसंधानविकासक्षमता, आपूर्तिशृङ्खलाप्रबन्धनक्षमता च आवश्यकी भवति ।

परन्तु अन्तर्राष्ट्रीयकरणेन कस्यापि फर्मस्य संसाधनानाम् विकीर्णता अपि भवितुम् अर्हति । बहुषु देशेषु क्षेत्रेषु च व्यापारं कर्तुं कम्पनीभिः बहु जनशक्तिः, भौतिकं, वित्तीयसंसाधनं च निवेशयितुं आवश्यकम् । यदि संसाधनानाम् आवंटनं अनुचितरूपेण भवति तर्हि कम्पनीयाः मूलव्यापारविकासं प्रभावितं कर्तुं शक्नोति अपि च कतिपयेषु विपण्येषु कम्पनीयाः प्रतिस्पर्धायाः न्यूनतां अपि जनयति

सारांशतः अन्तर्राष्ट्रीयकरणस्य उद्यमविकासस्य पक्षद्वयं भवति । अन्तर्राष्ट्रीयकरणस्य मार्गे गूगल-एप्पल्-योः निरन्तरं स्वस्य रणनीतयः समायोजितुं, विपण्यपरिवर्तनस्य अनुकूलतां च आवश्यकं यत् तेन तीव्रप्रतिस्पर्धायां अजेयः एव तिष्ठन्ति

तस्मिन् एव काले अस्माभिः इदमपि द्रष्टव्यं यत् अमेरिकी-विश्वास-विरोधी-तूफानः केवलं गूगल-एप्पल्-इत्येतयोः लक्ष्यं न करोति, अपितु सम्पूर्णस्य विपण्यस्य सतर्कतां, एकाधिकार-व्यवहारस्य प्रतिरोधं च प्रतिबिम्बयति |. अन्तर्राष्ट्रीयवातावरणे एकाधिकारव्यवहारः न केवलं घरेलुबाजारप्रतिस्पर्धाक्रमस्य क्षतिं करिष्यति, अपितु वैश्विक अर्थव्यवस्थायाः स्वस्थविकासे अपि नकारात्मकप्रभावं जनयितुं शक्नोति।

विश्वस्य सर्वकाराः विपण्यां निष्पक्षप्रतिस्पर्धां स्थापयितुं न्यासविरोधीविधानं कानूनप्रवर्तनं च सुदृढं कुर्वन्ति । एकाधिकारमाध्यमेन अन्यायपूर्णलाभान् प्राप्तुं प्रयतन्ते ये कम्पनीः तेषां कृते एतत् प्रबलं बाधकं निःसंदेहम् । ये कम्पनीः विपण्यनियमानाम् अनुपालनं कुर्वन्ति, सक्रियरूपेण नवीनतां च कुर्वन्ति, तेषां कृते न्यासविरोधी उपायाः तेभ्यः विकासाय व्यापकं स्थानं प्रदास्यन्ति ।

भविष्ये विकासे गूगल, एप्पल् इत्यादीनां कम्पनीनां गम्भीरतापूर्वकं चिन्तनस्य आवश्यकता वर्तते यत् अन्तर्राष्ट्रीयकरणस्य तरङ्गे कानूनीप्रतिस्पर्धायाः माध्यमेन कथं मार्केट् नियमानाम् अनुपालनं करणीयम्, स्थायिविकासः च प्राप्तुं शक्यते। एवं एव वयं यथार्थतया उपभोक्तृभ्यः अधिकं लाभं आनेतुं शक्नुमः, आर्थिकसमृद्धौ सकारात्मकं योगदानं दातुं च शक्नुमः।