HTML सञ्चिकानां बहुभाषिकजननस्य तुलना प्रौद्योगिकीकम्पनीनां पूंजीव्ययस्य च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
HTML सञ्चिकानां बहुभाषिकजननस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति । एतेन जालपृष्ठानि बहुभाषासु सूचनां प्रस्तुतुं शक्नुवन्ति, प्रेक्षकाणां विस्तारं कुर्वन्ति, उपयोक्तृअनुभवं च सुदृढं कुर्वन्ति । बहुराष्ट्रीयव्यापाराणां अन्तर्राष्ट्रीयसञ्चारस्य च कृते एतत् महत्त्वपूर्णम् अस्ति । यथा, यदि ई-वाणिज्यजालस्थलं बहुभाषेषु उत्पादविवरणं सेवाविवरणं च दातुं शक्नोति तर्हि विभिन्नदेशेभ्यः क्षेत्रेभ्यः च उपभोक्तृभ्यः आकर्षयितुं शक्नोति, तस्मात् विक्रयः, विपण्यभागः च वर्धते
परन्तु चीनस्य बृहत्-टेक्-कम्पनीषु तेषां अमेरिकी-समकक्षेषु च यदा पूंजीव्ययस्य विषयः आगच्छति तदा अन्तरं वर्तते । एतत् विविधकारणात् उद्भूतं भवेत् । एकतः अमेरिकनप्रौद्योगिकीकम्पनयः पूर्वमेव वैश्विकविपण्ये स्वस्य उपस्थितिं स्थापितवन्तः, अधिकं अनुभवं संसाधनं च सञ्चितवन्तः । अपरपक्षे अमेरिकी पूंजीविपण्यं अधिकं परिपक्वं सक्रियं च भवति, यत् प्रौद्योगिकीकम्पनीनां कृते अधिकं पर्याप्तं वित्तीयसमर्थनं प्रदाति ।
चीनदेशस्य बृहत्प्रौद्योगिकीकम्पनीनां कृते एतत् अन्तरं निमीलितुं बहुषु मोर्चेषु प्रयत्नस्य आवश्यकता वर्तते। प्रथमं अस्माभिः प्रौद्योगिकी-नवीनीकरणं सुदृढं कर्तव्यं, अस्माकं मूल-प्रतिस्पर्धा-क्षमता च सुधारः करणीयः | HTML सञ्चिकानां कृते बहुभाषा-जनन-प्रौद्योगिक्याः दृष्ट्या वयं अनुसन्धान-विकासयोः निवेशं वर्धयामः, एल्गोरिदम्-माडलयोः निरन्तरं अनुकूलनं कुर्मः, भाषारूपान्तरणस्य सटीकतायां प्रवाहशीलतायां च सुधारं कुर्मः द्वितीयं, अस्माभिः अन्तर्राष्ट्रीयविपण्यस्य विस्तारः करणीयः, ब्राण्ड् प्रभावं च वर्धयितुं आवश्यकम्। अन्तर्राष्ट्रीयसाझेदारैः सह सहकार्यस्य माध्यमेन वयं उन्नतप्रबन्धनानुभवं विपण्यरणनीतयः च शिक्षेम तथा च क्रमेण अस्माकं वैश्विकव्यापारक्षेत्रस्य विस्तारं कुर्मः।
तदतिरिक्तं सर्वकारेण समाजेन च समर्थनमपि दातव्यम्। प्रौद्योगिकीकम्पनीनां पूंजीव्ययवर्धनार्थं प्रोत्साहयितुं तथा करलाभान् अनुदानं च इत्यादीनि प्रोत्साहनं प्रदातुं सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति। तत्सह वयं बौद्धिकसम्पत्त्याः रक्षणं सुदृढं करिष्यामः, उत्तमं नवीनतायाः वातावरणं च निर्मास्यामः। समाजस्य सर्वेषु क्षेत्रेषु प्रौद्योगिकीकम्पनीषु अधिकं ध्यानं दत्तं समर्थनं च करणीयम्, प्रौद्योगिकी-उद्योगस्य स्वस्थविकासं च प्रवर्धनीयम्।
संक्षेपेण वक्तुं शक्यते यत् HTML सञ्चिका बहुभाषिकजननप्रौद्योगिकी वैश्विकसूचनाकरणस्य विकासाय महत्त्वपूर्णा शक्तिः अस्ति । यदा पूंजीव्ययस्य अन्तरस्य आव्हानस्य सामना भवति तदा चीनस्य बृहत् प्रौद्योगिकीकम्पनयः सक्रियरूपेण प्रतिक्रियां दद्युः, अवसरान् गृह्णीयुः, लीपफ्रॉग् विकासं च प्राप्तुम् अर्हन्ति। सर्वेषां पक्षानां संयुक्तप्रयत्नेन चीनीयप्रौद्योगिकीकम्पनयः अन्तर्राष्ट्रीयमञ्चे अधिकं बलं दर्शयिष्यन्ति इति मम विश्वासः।