Lantu Zhiyin: विध्वंसकारी शुद्धविद्युत् SUV विश्वे स्मार्टयात्रायाः नूतनं अध्यायं उद्घाटयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः तरङ्गः वाहन-उद्योगं व्याप्य जनान् यात्रायाः नूतनान् मार्गान् ददाति । नवीन ऊर्जा प्रौद्योगिक्याः तीव्रविकासेन सह, Lantu Automobile, एकः नेता इति रूपेण, तकनीकीबलेन सह हस्तं मिलित्वा शुद्धविद्युत् SUVs क्षेत्रे नूतनं अध्यायं उद्घाटयितुं "Zhiyin" इत्यस्य प्रतीकरूपेण उपयोगं करोति।
२६ अगस्तदिनाङ्के लान्टु मोटर्स् इत्यनेन आधिकारिकतया घोषितं यत् तस्य प्रथमं शुद्धं विद्युत् एसयूवी मॉडलं "झियिन्" इत्येतत् विधानसभारेखातः बहिः अस्ति, येन वाहनस्य आधिकारिकप्रवेशः त्वरितप्रक्षेपणस्य चरणे अभवत् ३० अगस्तदिनाङ्के २०२४ तमे वर्षे चेङ्गडु-नगरस्य वाहनप्रदर्शने लान्टु-झियिन्-इत्यस्य पूर्वविक्रयणं आरभ्यते । एतत् नूतनं प्रतिरूपं स्वस्य विध्वंसकारी डिजाइनं, शक्तिशालिनः प्रौद्योगिकीक्षमता च वैश्विकं ध्यानं आकर्षितवान् अस्ति ।
"Zhiyin" इत्यस्य आकर्षणं तस्य अद्वितीयसंकल्पनायां निहितम् अस्ति यत् उन्नतप्रौद्योगिकीम् अभिनवं डिजाइनं च संयोजयति । सर्वप्रथमं, एतत् Lantu Automobile द्वारा स्वतन्त्रतया विकसितेन बुद्धिमान् विद्युत् वास्तुकलाभिः सुसज्जितम् अस्ति, तथा च वैश्विक 800-वोल्ट् सिलिकॉन् कार्बाइड् मञ्चे अन्तिमप्रदर्शनं सहनशक्तिं च प्राप्नोति अस्य अर्थः अस्ति यत् "Zhiyin" इत्यस्य न केवलं प्रबलशक्तिः अस्ति, अपितु सुरक्षितं स्थिरं च दीर्घदूरस्य वाहनचालनस्य अनुभवं सुनिश्चितं करोति । अस्य "द्वयमोटर" संस्करणं पारम्परिकमाडलस्य सीमां भङ्गयति, भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये उच्चतरं क्रूजिंग्-परिधिं प्रदाति ।
द्वितीयं, "Zhiyin" अग्रे-दृष्टि-डिजाइन-अवधारणां स्वीकुर्वति, एकां अद्वितीयां शैलीं च प्रस्तुतं करोति यत् सुरुचिपूर्णं, संयमितं, गतिशीलं, भावुकं च भवति । अस्य द्वौ भिन्नौ अग्रमुखस्य आकारौ स्तः येषां चयनं उपयोक्तुः प्राधान्यानुसारं कर्तुं शक्यते, तथा च सुडौलैः एलईडी-प्रकाशसमूहैः, चिकनीरेखाभिः, गुप्तद्वारहन्डलैः च सुसज्जितम् अस्ति, यत् "झियिन्" इत्यस्य उत्तमसौन्दर्यं दर्शयति शरीरस्य पार्श्वे सरलरेखाः सन्ति, तलभागे "Z"-आकारस्य रेखा अस्ति, पृष्ठस्य चक्राणि च बहिः उदग्राः सन्ति अनुभवः।
ज़ीयिन् इत्यस्य आन्तरिकविन्यासः अपि तथैव दृष्टिगोचरः अस्ति । निलम्बितं आयताकारं केन्द्रीयनियन्त्रणपर्दे चालकस्य यात्रिकस्य च भिन्नप्रयोगपरिदृश्यानुसारं चालयितुं शक्यते, येन उपयोक्तृभ्यः अधिकसुलभः संचालनानुभवः प्राप्यते अस्य कारस्य पारम्परिकविन्यासः यथा वायरलेस् मोबाईलफोनचार्जिंगयन्त्राणि, कपधारकाः, भण्डारणपेटिकाः च सन्ति, पृष्ठतः ९६९ मि.मी.पर्यन्तं पादस्थानं च अस्ति, येन यात्रिकाणां कृते आरामदायकं आसनस्थानं प्राप्यते
"झियिन्" न केवलं प्रौद्योगिकी नवीनता, अपितु महत्त्वपूर्णं यत्, एतत् नूतनयात्रासंकल्पनायाः प्रतिनिधित्वं करोति । इदं प्रयोक्तृभ्यः अधिकसुलभं आरामदायकं च यात्रानुभवं आनेतुं प्रौद्योगिकीम्, डिजाइनं च सम्यक् संयोजयति ।
"झियिन्" इत्यस्य कृते सूचीकरणस्य मार्गः आशापूर्णः अस्ति। २०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने अस्य कारस्य आधिकारिकरूपेण अनावरणं भविष्यति, यत् पूर्वविक्रयणार्थं उद्घाटितम् अस्ति, अन्ते च घरेलुवैश्विकविपण्येषु प्रक्षेपणं भविष्यति । नूतन ऊर्जावाहनविपण्ये एतत् एकं सफलतापूर्वकं उत्पादं भविष्यति, यत् उपयोक्तृभ्यः विघटनकारीं नूतनं यात्रानुभवं आनयिष्यति।