भाषासु सेतुः : यन्त्रानुवादः चिकित्साक्षेत्रस्य विकासे सहायकः भवति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआंगझौ चिकित्सा विश्वविद्यालयस्य अभिनव सफलता: मात्रामुद्रणप्रौद्योगिक्याः विकासं प्रवर्धयति

गुआंगझौ चिकित्सा विश्वविद्यालयः तथा प्रासंगिक इकाइः प्रथमं घरेलुव्यापारिकं वॉल्यूमेट्रिक मुद्रणसाधनं "OrganSEC" विमोचितवान्, यत् चिह्नयति यत् वॉल्यूमेट्रिक मुद्रणप्रौद्योगिकी आधिकारिकतया नैदानिक-अनुप्रयोग-पदे प्रवेशं कृतवती अस्ति अस्य विशिष्टं विशेषता अस्ति यत् एतत् होलोग्राफिक-प्रतिबिम्ब-प्रक्षेपण-प्रौद्योगिकीनां, सीटी-प्रतिबिम्ब-सिद्धान्तानां च संयोजनेन सेंटीमीटर-आकारस्य त्रि-आयामी-जैविक-संरचनानां द्रुत-मुद्रणं प्राप्तुं शक्नोति एतत् यन्त्रं त्रिविमवस्तूनाम् द्विआयामी स्लाइस् मुद्रणपुटे प्रक्षेपयति यत् विशिष्टेन अल्गोरिदम् इत्यस्य माध्यमेन निश्चितवेगेन परिभ्रमति, येन मुद्रणपुटे प्रकाश-क्यूरिंग् मसिः युगपत् सर्वेषु दिक्षु त्रिविमवस्तूनि निर्मातुम् अर्हति मुद्रणं पूर्णं कर्तुं केवलं १०-१२० सेकेण्ड् यावत् समयः भवति कोशिका जीवितस्य दरः ९५% तः अधिकः भवति सम्पर्कमुद्रणं न भवति तथा च कोशिकानां भौतिकक्षतिः नास्ति ।

OrganSEC उपकरणस्य कार्यसिद्धान्तः अनुप्रयोगमूल्यं च

"OrganSEC" इत्यस्य विशिष्टता अस्ति यत् एतत् न केवलं द्रुतं सटीकं च त्रिविमजैविकसंरचनायाः मुद्रणं प्राप्तुं शक्नोति, अपितु प्रत्यक्षतया मुद्रणप्रतिरूपपुस्तकालयं आह्वयितुं शक्नोति, यत् अनन्तरं चिकित्सासंशोधनस्य अनुप्रयोगानाञ्च कृते अधिकं सुविधाजनकं कुशलं च तकनीकीसाधनं प्रदाति एतत् उपकरणं ऑर्गेनोइड्-तयारीकरणस्य, ट्यूमरस्य कृते ऑर्गेनोइड्-आधारित-व्यक्तिगत-चिकित्सा, तथा च ऑर्गेनोइड्-आधारित-औषध-परीक्षणस्य क्षेत्रेषु महत् प्रभावं करिष्यति, येन ट्यूमर-रोगिणां कृते सटीकं व्यक्तिगत-औषध-मार्गदर्शनं प्रदास्यति

विशेषज्ञव्याख्यानानि गोष्ठीश्च : आयतनमुद्रणप्रौद्योगिक्याः विकासदिशायाः गहनविमर्शः

अस्मिन् मञ्चे झेजियांगविश्वविद्यालयस्य प्रोफेसरः हे योङ्गः, चीनीविज्ञान-अकादमीयाः शेन्झेन्-उन्नतप्रौद्योगिकी-संस्थायाः प्रोफेसरः रुआन् चाङ्गशुन्, दक्षिण-चिकित्साविश्वविद्यालयस्य प्रोफेसरः हुआङ्ग-वेनहुआ, दक्षिणचीनविश्वविद्यालयस्य प्रोफेसरः काओ-जियाओडोङ्ग् इत्यादयः उत्कृष्टाः घरेलुविशेषज्ञाः विद्वांसः च आमन्त्रिताः of Technology इत्यस्य जैवमुद्रणस्य विषये स्वस्य अनुभवान् साझां कर्तुं विशेषज्ञव्याख्यानानि चर्चाश्च दातुं तथा च वॉल्यूमेट्रिक मुद्रणप्रौद्योगिक्याः नवीनतमाः शोधपरिणामाः।

भविष्यस्य दृष्टिकोणः : यन्त्रानुवादः चिकित्साक्षेत्रस्य विकासं निरन्तरं चालयिष्यति

यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा चिकित्साक्षेत्रे यन्त्रानुवादस्य अधिका भूमिका भविष्यति । एतत् वैद्यानाम्, शोधकर्तृणां च चिकित्सासंशोधनपरिणामान् अधिकतया अवगन्तुं, संप्रेषितुं च साहाय्यं कर्तुं शक्नोति, रोगिणां कृते उत्तमचिकित्सासेवाः प्रदातुं च शक्नोति ।

सारांशः - १.
"OrganSEC" उपकरणस्य उद्भवः आयतनमुद्रणप्रौद्योगिक्याः विकासे एकः मीलपत्थरः अस्ति यत् एतत् चिकित्साक्षेत्रस्य विकासं प्रवर्धयिष्यति तथा च वैश्विकचिकित्साक्षेत्रे नूतना आशा आनयिष्यति।

कीवर्ड विश्लेषणम् : १.

ध्यानं दातव्यं वस्तु अस्ति : १. उपर्युक्तं विश्लेषणं केवलं सन्दर्भार्थं भवति, तथा च वास्तविकलेखसामग्रीविशिष्टपरिस्थित्यानुसारं समायोजनं परिवर्तनं च करणीयम् ।