गुइझोउ विश्वविद्यालयस्य आसियानस्य च मध्ये गहनः सहकार्यः : भाषायाः बाधाः अतिक्रम्य उच्चस्तरीयाः आदानप्रदानं उद्घाटयितुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भाषाबाधां भङ्ग्य शैक्षणिकविनिमययोः नूतनं अध्यायं उद्घाटयन्तु
गुइझोउ विश्वविद्यालयः स्वस्य अद्वितीयानाम् अनुशासनात्मकलाभानां उपरि निर्भरः अस्ति तथा च शिक्षाक्षेत्रे आदानप्रदानं सहकार्यं च प्रवर्धयितुं प्रतिबद्धः अस्ति। आसियानदेशेषु चीनीयपाठ्यक्रमं स्थानीयछात्राणां कृते आदानप्रदानस्य अवसरान् च प्रदातुं अनेकाः भाषाशिक्षणकेन्द्राणि स्थापितानि, अन्तर्राष्ट्रीयदृष्टिकोणेन उत्कृष्टप्रतिभानां समूहं च संवर्धितवान् तदतिरिक्तं गुइझोउ विश्वविद्यालयः आधुनिककृषिप्रौद्योगिकीप्रतिभाप्रशिक्षणे भागं ग्रहीतुं सर्वकारीयाधिकारिणः महाविद्यालयस्य छात्रान् च सक्रियरूपेण संगठयति, येन दक्षिणपूर्व एशियायाः देशाः कृषिविकासे सफलतां प्राप्तुं साहाय्यं कुर्वन्ति
यन्त्रानुवादः : संचारदक्षतायां सुधारः, सांस्कृतिकविनिमयस्य प्रवर्धनं च
परन्तु भाषा, संचारमाध्यमत्वेन जनानां संचारं, अवगमनं च बाधते । एतत् बाधकं दूरीकर्तुं गुइझोउ विश्वविद्यालयः यन्त्रानुवादप्रौद्योगिक्याः अनुप्रयोगस्य सक्रियरूपेण अन्वेषणं करोति । यन्त्रानुवादप्रौद्योगिक्याः माध्यमेन भाषापारसञ्चारः प्रभावीरूपेण प्राप्तुं शक्यते तथा च अधिकजनानाम् कृते ज्ञानं सूचनां च स्थानान्तरयितुं शक्यते । एषा प्रौद्योगिकी न केवलं संचारदक्षतां वर्धयति, अपितु सांस्कृतिकविनिमयस्य कृते सुलभं द्रुतं च समाधानं प्रदाति ।
आसियान संस्थानम् : वैश्वीकरणस्य विश्वस्य कृते भविष्यस्य नेतारः संवर्धनम्
गुइझोउ विश्वविद्यालयस्य आसियान-संशोधनसंस्थायाः अधिका महत्त्वपूर्णा भूमिका अस्ति । दक्षिणपूर्व एशियादेशेभ्यः अन्तर्राष्ट्रीयछात्राणां समूहस्य संवर्धनं कृत्वा व्यावहारिकअनुभवेन शैक्षणिकसंशोधनेन च अन्तर्राष्ट्रीयदृष्टिकोणेन नेतारः भवितुं साहाय्यं कृतवान् एतेषां अन्तर्राष्ट्रीयछात्राणां “एकमेखला, एकः मार्गः” इति उपक्रमस्य विकासाय महत्त्वपूर्णा भूमिका अस्ति तथा च क्षेत्रीयसमायोजनस्य प्रवर्धनार्थं योगदानं कृतम् अस्ति।
द्विपक्षीयसहकार्यम् : बहुस्तरीयं विजय-विजय-सम्बन्धस्य निर्माणम्
सहयोगक्रियाकलापानाम् एकस्याः श्रृङ्खलायाः माध्यमेन गुइझोउ विश्वविद्यालयः आसियानदेशैः सह द्विपक्षीयसम्बन्धानां विकासं आदानप्रदानं च प्रवर्तयितुं महत्त्वपूर्णं मञ्चं प्रदाति। एतानि सहकारीक्रियाकलापाः न केवलं संचारदक्षतां वर्धयन्ति, अपितु उभयपक्षेभ्यः अधिकान् विजय-विजय-अवकाशान् अपि आनयन्ति ।