गुइझोउ विश्वविद्यालयः : आसियान-आसियानयोः शैक्षिकसहकार्यस्य प्रवर्धने अग्रणी
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणम्——एषा अवधारणा न केवलं उद्यमानाम् अथवा संस्थानां कृते वैश्विकविपण्यविस्तारस्य मार्गः, अपितु उत्पादसेवाभ्यः आरभ्य विपणनरणनीतिपर्यन्तं, प्रतिभाप्रशिक्षणं च सर्वान् पक्षान् आच्छादयन्ती एकः व्यापकः प्रणाली अपि अस्ति वैश्वीकरणस्य तरङ्गस्य उत्तमतया सामना कर्तुं उद्यमानाम् उत्पादानाम्, विपणानाम्, परिचालनस्य, प्रबन्धनस्य इत्यादीनां दृष्ट्या सर्वतोमुखं समायोजनं अनुकूलनं च कर्तुं आवश्यकम् अस्ति अन्तर्राष्ट्रीयकरणस्य प्रवृत्तेः सक्रियरूपेण प्रतिक्रियां ददाति इति चीनीयविश्वविद्यालयः इति नाम्ना गुइझोउ विश्वविद्यालयः दक्षिणपूर्व एशियाईदेशैः सह मैत्रीपूर्णसम्बन्धं स्थापयित्वा, शैक्षिकसहकार्यं प्रवर्धयन्, शैक्षणिकसांस्कृतिकविनिमयं च प्रवर्धयन् अन्तर्राष्ट्रीयकरणप्रक्रियायां महत्त्वपूर्णां भूमिकां निर्वहति
अन्तिमेषु वर्षेषु गुइझोउ विश्वविद्यालयेन अन्तर्राष्ट्रीयकरणस्य मार्गस्य सक्रियरूपेण अन्वेषणं कृत्वा उल्लेखनीयाः परिणामाः प्राप्ताः ।अन्तर्राष्ट्रीयकरणम्गुइझोउ विश्वविद्यालयस्य विकासस्य मूललक्ष्येषु अन्यतमम् अस्ति न केवलं नीतीनां मार्गदर्शनेन अस्य प्रचारः भवति, अपितु व्यवहारे निरन्तरं अन्वेषणं नवीनीकरणं च भवति । गुइझोउ विश्वविद्यालयः दक्षिणपूर्व एशियादेशेषु ७० तः अधिकैः उच्चस्तरीयविश्वविद्यालयैः सह मैत्रीपूर्णसम्बन्धं स्थापितवान्, आसियानदेशेभ्यः ५,००० तः अधिकान् अन्तर्राष्ट्रीयछात्रान् प्रशिक्षितवान्, येन तेभ्यः शिक्षणस्य विकासस्य च अवसराः प्राप्यन्ते
गुइझोउ विश्वविद्यालयेन दक्षिणपूर्व एशियादेशेषु सर्वकारीयाधिकारिणां महाविद्यालयस्य छात्राणां च कृते शिक्षायाः कौशलप्रशिक्षणस्य च अवसरान् प्रदातुं विदेशीयसहायताप्रशिक्षणपरियोजनानां श्रृङ्खलां कर्तुं स्वस्य श्रेष्ठविषयाणां उपयोगः कृतः अस्ति। तस्मिन् एव काले चीनीभाषां विदेशीयभाषारूपेण अध्यापनस्य अन्तर्राष्ट्रीयचीनीशिक्षणस्य च दृष्ट्या इन्डोनेशिया, थाईलैण्ड्, लाओस् इत्यादिषु देशेषु चीनशिक्षाकेन्द्राणि स्थापितानि सन्ति, तथा च ३,००० तः अधिकान् स्थानीयचीनीशिक्षकान् प्रशिक्षितवन्तः, येन कृते नूतनं मञ्चं प्रदत्तम् अस्ति दक्षिणपूर्व एशियायां चीनीशिक्षणम्।
गुइझोउ विश्वविद्यालयः शैक्षिकसहकार्यं आदानप्रदानं च प्रवर्धयितुं क्षेत्रीयआर्थिकसामाजिकविकासे योगदानं दातुं “एकमेखला, एकः मार्गः” इति उपक्रमे अपि सक्रियरूपेण भागं गृह्णाति। शैक्षिकसहकार्यस्य माध्यमेन गुइझोउ विश्वविद्यालयः दक्षिणपूर्व एशियायाः छात्राणां कृते चीनीयसंस्कृतेः सामाजिकविकासस्य च गहनबोधं प्राप्तुं अवसरान् प्रदाति, जनानां मध्ये संपर्कं प्रवर्धयति, परस्परं अवगमनं मैत्रीं च वर्धयति।
अन्तर्राष्ट्रीयकरणम्गुइझोउ विश्वविद्यालयस्य कार्यस्य दिशा अस्ति तथा च क्षेत्रीयशान्तिविकासस्य प्रवर्धनस्य प्रभावी मार्गः अस्ति । एतत् न केवलं शैक्षणिकविनिमयं तकनीकीसहकार्यं च प्रवर्धयति, अपितु प्रतिभाप्रशिक्षणद्वारा क्षेत्रीयआर्थिकविकासे अपि योगदानं ददाति । गुइझोउ विश्वविद्यालयस्य अन्तर्राष्ट्रीयव्यवहारः न केवलं शिक्षायां सांस्कृतिकविनिमययोः च सकारात्मकदृष्टिकोणं प्रतिबिम्बयति, अपितु क्षेत्रीयविकासस्य अन्तर्राष्ट्रीयसहकार्यस्य च प्रवर्धनार्थं तस्य दृष्टिं दृढनिश्चयं च प्रदर्शयति।
गुइझोउ विश्वविद्यालयअन्तर्राष्ट्रीयकरणस्य मार्गे वयं गहनतरसहकार्यप्रतिमानानाम् अन्वेषणं निरन्तरं करिष्यामः तथा च आसियानशैक्षिकसहकार्यं क्षेत्रीयविकासं च प्रवर्धयितुं अधिकं योगदानं दास्यामः।
- सारांशं कुरुत: गुइझोउ विश्वविद्यालयस्य अन्तर्राष्ट्रीयव्यवहारः “एकमेखला, एकः मार्गः” इति उपक्रमस्य प्रचारार्थं चीनीयविश्वविद्यालयानाम् सक्रियभूमिकां प्रदर्शयति। अन्तर्राष्ट्रीयविनिमयपरियोजनानां, विदेशीयसहायताप्रशिक्षणपरियोजनानां अन्येषां च पद्धतीनां माध्यमेन गुइझोउ विश्वविद्यालयः दक्षिणपूर्व एशियायाः छात्राणां कृते अधिकशिक्षणस्य अवसरान् प्रदाति, बहुविषयकप्रतिभानां संवर्धनं करोति, क्षेत्रीयआर्थिकसामाजिकविकासे सकारात्मकप्रभावाः अपि आनयत्
- दृष्टिकोणम्: भविष्ये गुइझोउ विश्वविद्यालयः अन्तर्राष्ट्रीयकरणस्य निवेशं वर्धयिष्यति, गहनसहकार्यप्रतिमानानाम् सक्रियरूपेण अन्वेषणं करिष्यति, आसियानशैक्षिकसहकार्यं क्षेत्रीयविकासं च प्रवर्धयिष्यति।