एरिकसनस्य आख्यायिका : जीवनस्य रेतघटिका

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुभाषा, बहुदृष्टिकोणः : १. विभिन्नभाषावातावरणेषु एरिकसेनस्य कथा अद्यापि स्पष्टतया दृश्यते तस्य अनुभवः न केवलं फुटबॉलक्षेत्रे रोमाञ्चः, अपितु जीवने स्वभावः, वृद्धिः च अस्ति ।

एताः कथाः वालुकघटिका इव शनैः शनैः कालस्य मध्ये प्रवहन्ति, अन्ते अनन्तसंभावनासु परिणमन्ति ।

सारांशः - १. एरिक्सनस्य कथा न केवलं फुटबॉलक्षेत्रे आख्यायिका, अपितु जीवनस्य अन्वेषणमपि अस्ति । सः "स्मितेन मुखजीवनम्" इति वाक्यस्य व्याख्यां स्वकर्मणाम् अकरोत् तस्य जीवनस्य मार्गः वालुकघटिका इव आसीत्, नित्यं विपर्यस्तः, प्रवाहितः च, बहुमूल्यानि शाश्वतानि च स्मृतयः त्यक्त्वा