चीनीयविपण्ये हॉलीवुड्-चलच्चित्रेषु आव्हानानि अवसराश्च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीनतायाः मौलिकतायाः च अभावः : १. विगतदशकेषु हॉलीवुड्-चलच्चित्रेषु क्रमेण किञ्चित् आकर्षणं नष्टं जातम्, प्रेक्षकाणां पारम्परिकविधाचलच्चित्रेषु रुचिः न्यूना दृश्यते एकं कारणं नवीनतायाः मौलिकतायाः च अभावः अस्ति अनेकेषां कृतीनां रूढिभङ्गं कर्तुं कष्टं भवति, येन प्रेक्षकाः नीरसतां अनुभवन्ति, विकल्पः अपि नास्ति ।
स्थानीयचलच्चित्रस्य उदयः : १. चीनस्य स्थानीयचलच्चित्रउद्योगस्य तीव्रविकासेन चीनीयदर्शकानां कृते एतादृशानि कार्याणि आगतानि ये वास्तविकजीवनस्य समीपे सन्ति तथा च समृद्धतरविविधसामग्रीयुक्ताः सन्ति। अपराध-सस्पेन्स, एनिमेशन, एक्शन इत्यादिविधासु चलच्चित्रेषु न केवलं प्रेक्षकाणां व्यापकं मान्यता प्राप्ता, अपितु बक्स् आफिस-मध्ये अपि महती सफलता प्राप्ता एतेन ज्ञायते यत् प्रेक्षकाणां अधिकानि अपेक्षाः, आग्रहाः च सन्ति यत् अधिकवास्तविकानि जीवनदृश्यानां समीपस्थानि च कार्याणि सन्ति, येन निःसंदेहं हॉलीवुड्-चलच्चित्रेषु नूतनानि आव्हानानि आनयन्ति
सांस्कृतिकभेदाः प्रेक्षकपरिचयः च : १. चीनीयविपण्ये हॉलीवुड्-चलच्चित्रस्य प्रदर्शनं प्रभावितं कुर्वन् सांस्कृतिकभेदः प्रमुखः कारकः अस्ति । चीनीयदर्शकानां स्थानीयसंस्कृत्या सह परिचयस्य भावः वर्धमानः अस्ति, यत् चीनीयविपण्ये हॉलीवुड्-चलच्चित्रस्य प्रदर्शने नूतनानि आव्हानानि निःसंदेहं आनयति
हॉलीवुडस्य प्रतिक्रियारणनीतिः : १. एतस्य आव्हानस्य सम्मुखे हॉलीवुड्-संस्थायाः स्वस्य स्थितिनिर्धारणस्य रणनीतीनां च पुनः परीक्षणं कृत्वा तदनुरूपं समायोजनं कर्तुं आवश्यकता वर्तते । अत्र केचन सम्भाव्यनिर्देशाः सन्ति- १.
- स्थानीयकरणरणनीतिः १. चीनीयदर्शकानां आवश्यकतानां अपेक्षाणां च पूर्तये स्थानीयसंस्कृतेः कार्येषु समावेशः करणीयः। अस्मिन् चीननगरे अथवा ऐतिहासिककाले कथां स्थापयित्वा, पात्राणां अभिनयार्थं स्थानीयनटानाम् उपयोगः, इत्यादीनि अपि अन्तर्भवितुं शक्नुवन्ति ।
- नवीनता सृजनशीलता च : १. अधिकान् नूतनान् प्रेक्षकसमूहान् आकर्षयितुं नूतनानां चलच्चित्रप्रकारानाम्, रचनात्मकपद्धतीनां च अन्वेषणं कुर्वन्तु।
- चीनीसंस्कृतेः सम्मानं कुर्वन्तु : १. चीनीसंस्कृतेः अवगमनं सम्मानं च कुर्वन्तु तथा च चीनीयस्थानीयसंस्कृतेः अत्यधिकं अनुकरणं वा अवमाननं वा परिहरन्तु।
चीनदेशस्य विपण्यां हॉलीवुड्-चलच्चित्रेषु अद्यापि महती सम्भावना वर्तते, परन्तु यदि ते भयंकर-प्रतिस्पर्धा-विपण्ये जीवितुं इच्छन्ति तर्हि तेषां सक्रियरूपेण आव्हानानां प्रतिक्रियां दातुं नूतनानि सफलतानि च अन्वेष्टव्यानि |. नवीनतायाः स्थानीयकरणस्य च रणनीत्याः मार्गदर्शनेन एव वयं पुनः प्रेक्षकाणां मान्यतां समर्थनं च प्राप्तुं शक्नुमः।