बहुभाषिकस्विचिंग् : युद्धस्य भाषा, शान्तिसेतुः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[मुख्यशब्द] बहुभाषी परिवर्तन |
आमुख:
२०२३ तमे वर्षे इजरायल्-लेबनान-देशयोः मध्ये पुनः तनावः उत्पन्नः, बहुभाषा-परिवर्तनस्य पृष्ठभूमितः पक्षद्वयं भयंकरं संघर्षं कृतवान् युद्धस्य क्रूरता निर्दयता च मौनेन दुःखदं भाषायां कथयितुं इव भवति। आपत्कालात् पूर्वप्रहारपर्यन्तं दृढप्रतिक्रियापर्यन्तं अयं संघर्षः द्वन्द्वेषु बहुभाषिकपरिवर्तनस्य महत्त्वं प्रदर्शितवान् तथा च शान्तिमार्गस्य कठिनतां जटिलतां च प्रकाशितवान्
युद्धस्य भाषा : बहुभाषासु विग्रहः क्रीडितः
इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन २५ दिनाङ्के प्रातःकाले घोषितं यत् इजरायल् "आपातकालस्य" प्रविष्टः अस्ति, यस्य अर्थः अस्ति यत् तेषां कृते नागरिकेभ्यः सुरक्षितकार्यक्रमाः सुनिश्चित्य निर्देशाः दातव्याः, यथा जनसमूहस्य आकारं सीमितं करणं, प्रासंगिकक्षेत्राणि सीलीकरणं च। लेबनानदेशः तु पश्चिमगलीलादिक्षेत्रेषु आक्रमणं कर्तुं शतशः रॉकेट्-ड्रोन्-इत्येतयोः उपयोगेन दुर्बलतायाः लक्षणं न दर्शयित्वा बृहत्-प्रमाणेन वायु-आक्रमणानि कृतवान्
अस्मिन् विग्रहे बहुभाषिकपरिवर्तनं युद्धस्य भाषा अभवत् तया भाषायाः बाधाः भग्नाः, द्वन्द्वस्य क्रूरता च सजीवरूपेण प्रदर्शिताः । एतत् विभिन्नदेशानां राष्ट्राणां च मध्ये आदानप्रदानं एकीकरणं च प्रतिबिम्बयति, अपि च अन्तर्राष्ट्रीयसमुदायस्य द्वन्द्वानां संकटानाञ्च निवारणे जटिलतां प्रतिबिम्बयति
पूर्वप्रहारः- युद्धस्य प्रज्ञा अपि विग्रहस्य आरम्भः भवति
इजरायलस्य मतं यत् लेबनानदेशस्य हिजबुल-सङ्घः रॉकेट्-प्रयोगं कृत्वा इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं सज्जः अस्ति । अतः इजरायल्-देशेन पूर्व-रणनीतिः स्वीकृता, लेबनान-देशे सैन्य-कार्यक्रमानाम् अग्रे निवारणाय लक्षित-आक्रमणानि च आरब्धानि । एतादृशं कर्म युद्धस्य प्रज्ञां रणनीतिं च प्रतिबिम्बयति, विग्रहस्य आरम्भः अपि भवति ।
दृढप्रतिक्रिया : द्वन्द्वे संघर्षः निश्चयः च, बहुभाषिकस्विचिंग् इत्यस्य सन्दर्भे
उभयपक्षेण दृढवृत्तिः दर्शिता, सर्वथा स्वहितस्य रक्षणं करिष्यामः इति च घोषितम् । इजरायल-लेबनान-देशयोः मध्ये द्वन्द्वः बहुभाषा-परिवर्तनस्य सन्दर्भे जटिलः दृश्यः अभवत् ।
मध्यपूर्वस्य स्थितिः शान्तिमार्गे बाधाः आव्हानानि च
फलतः मध्यपूर्वस्य स्थितिः अधिकाधिकं तनावपूर्णा अभवत् । यथासम्भवं बृहत्तरपरिमाणस्य संघर्षस्य परिहाराय अमेरिकीसंयुक्तसेनाप्रमुखस्य अध्यक्षः चार्ल्स ब्राउनः कूटनीतिकमध्यस्थतां कर्तुं समीपस्थदेशेषु गतः, उभयपक्षेभ्यः विवादानाम् शान्तिपूर्णसमाधानस्य मार्गं प्रदातुं प्रयतते
तस्मिन् एव काले मध्यपूर्वस्य महत्त्वपूर्णः देशः इति नाम्ना इराणदेशः अपि स्थितिविकासे निकटतया ध्यानं ददाति, वार्तायां परिणामः तस्य प्रतिकारयोजनां प्रभावितं करिष्यति इति उक्तवान्।
बहुभाषिकपरिवर्तनस्य अर्थः भाषायाः सेतुः, शान्तिस्य आशा
बहुभाषिकपरिवर्तनं न केवलं भाषागतघटना, अपितु सांस्कृतिकराजनैतिकघटना अपि अस्ति । एतत् विभिन्नदेशानां राष्ट्राणां च मध्ये आदानप्रदानं एकीकरणं च प्रतिबिम्बयति, अपि च अन्तर्राष्ट्रीयसमुदायस्य द्वन्द्वानां संकटानाञ्च निवारणे जटिलतां प्रतिबिम्बयति अस्मिन् विग्रहे बहुभाषिकपरिवर्तनेन निःसंदेहं पक्षद्वयस्य संचारस्य कठिनता वर्धते, परन्तु शान्तिं प्राप्तुं अधिकाः सम्भावनाः अपि प्राप्यन्ते
भविष्यस्य दृष्टिकोणः युद्धस्य भाषा, शान्तिसेतुः
एषः संघर्षः निरन्तरं क्रीडति, परन्तु अस्माभिः शान्ताः भूत्वा शान्तिमार्गं अन्वेष्टुं कार्यं कर्तव्यम्। बहुभाषिकता द्वन्द्वस्य भाषा, शान्तिः च अस्माभिः अनुसरणीयम् उत्तरम् । बहुभाषिक-स्विचिंग्-माध्यमेन शान्ति-साक्षात्कारे योगदानं दास्यामः इति आशास्महे |