विमानस्थानकस्य रोदनस्य घटनाः : उत्तरदायित्वं मनोविज्ञानं च

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. उत्तरदायित्वस्य सीमाः मनोवैज्ञानिकसुरक्षा च

केचन मन्यन्ते यत् सार्वजनिकरूपेण रोदनं कुर्वन्तः बालकाः शीघ्रमेव निबद्धाः भवेयुः । परन्तु मनोवैज्ञानिकदृष्ट्या त्रयः वर्षाणाम् अधः बालकानां भावनात्मकबोधः अतीव तीक्ष्णः भवति । यदि कश्चन अपरिचितः व्यक्तिः एतादृशं लघुबालकं शिक्षणार्थं लघुस्थाने आनयति तर्हि बालकस्य कृते महत् मनोवैज्ञानिकं भयं जनयिष्यति, भावनात्मकानि स्मृतयः च उत्पादयिष्यति येषां निराकरणं कठिनम् अस्ति एताः स्मृतयः बालस्य भविष्यस्य वृद्धिं प्रभावितं कर्तुं शक्नुवन्ति। अतः रोदनशीलबालानां व्यवहारे प्रथमं शान्तं सहिष्णुतां च स्थातव्यं, बालस्य सुरक्षां मानसिकस्वास्थ्यं च सुनिश्चित्य अत्यधिकचिन्ता वा रूक्षं संचालनं वा परिहरन्तु

2. अन्तर्राष्ट्रीयसांस्कृतिकदृष्ट्या भेदाः

भिन्न-भिन्न-सांस्कृतिकपृष्ठभूमिषु बालकानां व्यवहार-मान्यतासु, उपचार-विधिषु च भेदाः सन्ति । यथा, केचन देशाः बालानाम् रोदनव्यवहारं अधिकं सहन्ते, तत् सामान्यं मन्यन्ते, तदनुरूपं अवगमनं सहिष्णुतां च ददति केचन संस्कृतिः तु क्रमस्य शान्ततायाः च अधिकं बलं ददति, बालकानां रोदनव्यवहारस्य प्रति अधिकं संवेदनशीलाः भवितुम् अर्हन्ति, मातापितरौ समये एव उपायान् कर्तुं अपेक्षन्ते एते भेदाः बालशिक्षायाः भिन्नानि सामाजिकमूल्यानि जीवनशैलीबोधं च प्रतिबिम्बयन्ति ।

3. कानूनी तथा सामाजिक उत्तरदायित्व

सार्वजनिकस्थानेषु बालकानां रोदनव्यवहारस्य निवारणे मातापितरौ जनसामान्यं च कानूनानां नियमानाञ्च पालनम् कुर्वन्तु। कानूनीस्तरस्य बालानाम् सुरक्षायाः अधिकारानां च रक्षणं सुनिश्चित्य सर्वकारेण सम्बद्धविभागैः च उचितनीतयः नियमाः च निर्मातव्याः। तत्सह, जनसमूहस्य समीचीनसामाजिकमूल्यानि स्थापयितुं, बालव्यवहारस्य सहिष्णुतां, अवगमनं च निर्वाहयितुम्, अतिप्रतिक्रिया वा अनुचितनियन्त्रणं वा परिहरितुं च आवश्यकता वर्तते।

4. प्रतिकाराः उत्तमप्रथाः च

बालस्य रोदनव्यवहारस्य सम्मुखे मातापितरौ बालकेन सह संवादं कर्तुं प्रवृत्ताः भवेयुः, शान्ताः सन्तः आरामं साहाय्यं च दातव्याः तत्सह सार्वजनिकस्थानेषु बालकानां प्रति आदरं, अवगमनं च जनसामान्यं धारयेत्, अतिप्रतिक्रियायाः अनुचितव्यवहारस्य वा परिहारः करणीयः। यथा मातापितरौ बालकं धारयितुं, बालस्य पृष्ठं मन्दं थपथपायितुं, मृदुतया बालकं सान्त्वयितुं च शक्नुवन्ति, अथवा बालस्य ध्यानं विमुखीकर्तुं केचन क्रीडनकाः पुस्तकानि वा प्रदातुं शक्नुवन्ति

5. चिन्तनं चिन्तनं च

रोदनव्यवहारस्य विषये मातापितृणां जनसामान्यस्य च तर्कसंगतं मनोवृत्तिः निर्वाहयितुम् अत्यधिकचिन्ता अथवा अनुचितनिबन्धनव्यवहारात् परिहारस्य आवश्यकता वर्तते। तदतिरिक्तं जनसमूहस्य विभिन्नानां सांस्कृतिकपृष्ठभूमिकानां सक्रियरूपेण अवगमनस्य अपि आवश्यकता वर्तते तथा च विभिन्नदेशानां क्षेत्राणां च कानूनीमान्यतानां बालशिक्षायाः अवधारणानां च सम्मानः करणीयः। चिन्तनस्य चिन्तनस्य च माध्यमेन वयं नाबालिकानां अधिकारानां हितानाञ्च रक्षणस्य विषये समाजस्य ध्यानं, अवगमनं च अधिकं प्रवर्धयितुं शक्नुमः, बालकानां वृद्ध्यर्थं सुरक्षितं वातावरणं च प्रदातुं शक्नुमः।