अन्तर्राष्ट्रीयकरणम् : नूतनयुगे उद्यमविकासस्य आकारं ददाति आन्तरिकचालकशक्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमाः यदा आव्हानानां सामनां कुर्वन्ति तदा ते नूतनान् अवसरान् अपि प्राप्नुवन्ति । अन्तर्राष्ट्रीयकरणस्य अर्थः अस्ति यत् कम्पनीभ्यः घरेलुसीमाभ्यः विच्छेदं कर्तुं, विश्वे संस्कृतिषु, विपण्यमागधासु, प्रतिस्पर्धात्मकवातावरणेषु च गहनबोधं प्राप्तुं, एतस्याः सूचनायाः आधारेण समायोजनं अनुकूलनं च कर्तुं आवश्यकता वर्तते एवं एव वयं वैश्वीकरणस्य आव्हानानां सामना अधिकतया कर्तुं शक्नुमः, अधिका सफलतां च प्राप्तुं शक्नुमः |
अन्तिमेषु वर्षेषु आर्थिकवैश्वीकरणस्य त्वरणेन सह अन्तर्राष्ट्रीयीकरणं अनेकेषां उद्यमानाम् विकासाय नूतना दिशा अभवत् । अन्तर्राष्ट्रीयकरणस्य अर्थः न केवलं विदेशेषु विपणानाम् विस्तारः, अपितु उद्यमानाम् विविधतापूर्णानि, पार-सांस्कृतिकसञ्चारक्षमतानि, भिन्नविपण्यवातावरणेषु अनुकूलतां प्राप्तुं क्षमता च आवश्यकी भवति
"नवयुगस्य उद्यमशीलतायाः भावनायाः सह उद्यमविकासस्य आन्तरिकचालकबलस्य आकारः" इति विषये मुख्यभाषणे बहवः व्यापारप्रतिनिधिभिः स्वस्य अनुभवान् अन्वेषणं च साझां कृतम् डोङ्गफेङ्ग लिउझौ ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः लिन् चाङ्गबो इत्यनेन उक्तं यत् उद्यमिनः न केवलं ताराणां कृते उपरि दृष्टिपातं कुर्वन्तु, अपितु पृथिव्याः अधः अपि भवेयुः, तथा च उद्योगस्य माध्यमेन नवीनतां कर्तुं देशस्य सेवां च कर्तुं मूलं अभिप्रायं धारयन्तु।
अनहुई रोङ्गशुन् औद्योगिकसमूहस्य कार्यकारीनिदेशकः उपाध्यक्षः च झोउ झेन्घान् इत्यनेन अपि एतत् बोधितं यत् उद्यमाः देशेन सह प्रतिध्वनितुं शक्नुवन्ति, तत्कालीनप्रवृत्तीनां आवश्यकतानां च अनुरूपं कार्यं कर्तुं शक्नुवन्ति, मानवतायाः, विश्वस्य, तथा देशः । "नवाचारः एव उद्यमविकासस्य एकमात्रः मार्गः अस्ति।"
अन्तर्राष्ट्रीयकरणं उद्यमानाम् चिन्तनपद्धतिं विकासदिशां च परिवर्तयति अस्य अर्थः अस्ति यत् उद्यमाः वैश्विकरणनीतिकनियोजने अधिकं ध्यानं दास्यन्ति, परिवर्तनशीलवातावरणस्य अनुकूलतां च प्राप्नुयुः।