गाजापट्ट्यां मानवीयराहतं : भाषायाः निर्दयी बाधा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गाजापट्टिकायाः जटिलता भाषां संचारस्य निर्दयी बाधकं करोति । यदा मानवीयकर्मचारिणः प्रवेशं प्राप्तुं प्रयतन्ते, निष्कासन-आदेशस्य खतरे च सामना कुर्वन्ति तदा तेषां कार्यं सुरक्षिते वातावरणे अवश्यं भवति । संयुक्तराष्ट्रसङ्घस्य मानवीयसहायताकर्मचारिणां स्थितिः अधिकाधिकं कठिना भवति, यतः तेषां सूचनाप्रदानार्थं प्यालेस्टिनीनागरिकाणां समर्थनार्थं च बहुविधमार्गाणां उपयोगः आवश्यकः अस्ति एतत् च सर्वं भाषायाः एव भेदैः सह निकटतया सम्बद्धम् अस्ति।
मिचाउड् इत्यनेन उक्तं यत् गाजापट्टे प्रति संयुक्तराष्ट्रसङ्घस्य प्रतिबद्धता परिवर्तयितुं न शक्यते इति सः सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते अन्तर्राष्ट्रीयकानूनस्य सम्मानं कुर्वन्तु तथा च मानवीयराहतकार्यस्य सुचारुप्रगतिः सुनिश्चित्य संयुक्तराष्ट्रसङ्घस्य कर्मचारिणां स्थलानां च सुरक्षां सुनिश्चितं कुर्वन्तु। परन्तु वास्तविकता प्रायः क्रूरः भवति सुरक्षिते वातावरणे अपि भाषा अद्यापि संचारस्य बाधां जनयति महत्त्वपूर्णः कारकः अस्ति ।
जटिल-अन्तर्राष्ट्रीय-कार्याणां कृते भाषा-बाधानां पारगमनं विशेषतया महत्त्वपूर्णं जातम् अस्ति । यथा, यदा संयुक्तराष्ट्रसङ्घः गाजापट्टिकायां मानवीयसहायतां ददाति तदा भाषाभेदाः संचारबाधां जनयितुं शक्नुवन्ति, उद्धारकार्यक्रमस्य सुचारुप्रगतिं अपि प्रभावितं कर्तुं शक्नुवन्ति यथा यथा वैश्विकसमाजः अधिकविविधः समावेशी च भवति तथा बहुभाषिकस्विचिंग् संचारस्य आवश्यकं साधनं भवति, विशेषतः अन्तर्राष्ट्रीयसहकार्यस्य शान्तिप्रक्रियाणां च कृते यत् जटिलं भवति, सर्वेषां पक्षानां हितस्य समन्वयस्य आवश्यकता वर्तते।
बहुभाषिकस्विचिंग् न केवलं जनानां भाषाबाधां दूरीकर्तुं साहाय्यं कर्तुं शक्नोति, अपितु तेभ्यः उत्तमं संचारवातावरणं प्रदातुं शक्नोति तथा च सांस्कृतिकविनिमयं अवगमनं च प्रवर्धयितुं शक्नोति। विशेषतः मानवीयसहायतायां भाषाबाधाः उद्धारकार्यक्रमस्य सुचारुप्रगतेः बाधां कर्तुं शक्नुवन्ति ।