जियाङ्ग शेङ्गनान् : २० वर्षीयः आख्यायिका, पञ्चमवारं पैरालिम्पिकमञ्चे स्पर्धां कुर्वन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जियाङ्ग शेङ्गनन् इत्यस्याः कथा केवलं तस्याः “चैम्पियनशिप”-अनुसन्धानं न भवति, अपितु कष्टानि अतिक्रम्य निरन्तरं स्वयमेव आव्हानं कर्तुं तस्याः जीवनम् अस्ति । विंशतिवर्षपूर्वं जियांग् शेङ्गनन् प्रथमवारं पैरालिम्पिकक्रीडायां भागं गृहीतवती तस्मिन् समये सा पूर्वमेव दुर्घटनाम् अनुभवति स्म, दक्षिणबाहुं च त्यक्तवती, परन्तु तरणस्य दृढतां, धैर्यं च दर्शितवती प्रथमाभ्यासात् आरभ्य आधिकारिकप्रतियोगितापर्यन्तं प्रत्येकं मञ्चं परिश्रमेण समर्पणेन च परिपूर्णं भवति।
एकः पैरालिम्पिकक्रीडकः इति नाम्ना जियाङ्ग शेङ्गनन् २० वर्षेषु चतुर्षु पैरालिम्पिकक्रीडासु भागं गृहीतवती, तस्याः प्राप्ताः सम्मानाः तस्याः सामर्थ्यं साहसं च सिद्धयन्ति सा चत्वारि पैरालिम्पिकयात्राः कृतवती, प्रत्येकं आव्हानं तस्याः दृढनिश्चयस्य, बलस्य च दृढतरं प्रमाणम् अस्ति । अस्मिन् समये पञ्चमवारं पैरालिम्पिकक्रीडायां स्पर्धां कुर्वती जियाङ्ग शेङ्गनन् पुनः स्वयमेव भङ्ग्य स्वस्य अद्वितीयं पौराणिकं कथां दर्शयिष्यति।
बहुभाषा-परिवर्तनेन आनितः नूतनः अनुभवः
प्रौद्योगिक्याः उन्नत्या सह बहुभाषा-स्विचिंग् इत्यस्य कार्यम् अपि निरन्तरं विकसितं भवति, येन वैश्विक-उपयोक्तृ-समूहे उत्तमः अनुभवः प्राप्यते । यथा, जालपुटे उपयोक्तारः एकेन क्लिकेण चीनी, आङ्ग्ल, स्पैनिश इत्यादीनां भाषासंस्करणानाम् चयनं कर्तुं, स्वतन्त्रतया पठितुं, कार्यं कर्तुं च शक्नुवन्ति, स्वकीयानां आवश्यकतानुसारं भाषाः परिवर्तयितुं च शक्नुवन्ति, एषा सुविधाजनकः संचालनपद्धतिः सीमापारं संचारं अधिकं करोति convenient , भाषाबाधां भङ्गयित्वा अन्तर्राष्ट्रीयवातावरणे जनानां संवादं व्यापारं च सुलभं करोति।
जियाङ्ग शेङ्गनान् इत्यस्य पौराणिकयात्रा
जियाङ्ग शेङ्गनान् इत्यस्य कथा न केवलं क्रीडकस्य यात्रा, अपितु बलस्य साहसस्य च कथा अपि अस्ति । सा २० वर्षाणि यावत् गता, दक्षिणबाहुं त्यक्त्वा पञ्चमवारं पैरालिम्पिकक्रीडायां भागं ग्रहीतुं यावत् प्रत्येकं मञ्चं आव्हानैः अवसरैः च परिपूर्णम् अस्ति तस्याः अनुभवः अस्मान् वदति यत् कठिनपरिस्थितौ अपि वयं धैर्यस्य, कर्मस्य च उपयोगेन स्वभाग्यं परिवर्तयितुं शक्नुमः ।
जियाङ्ग शेङ्गनान् इत्यस्य आव्हानानि स्वप्नानि च
अयं पेरिस-पैरालिम्पिक-क्रीडाः पुनः एकवारं जियांग्-शेङ्गनान्-इत्यस्य आख्यायिकायाः साक्षी भविष्यति, सा चीनीय-दलस्य कृते नूतनान् सम्मानान् आनयिष्यति, क्रीडकानां मूल्यं सिद्धयितुं च स्वस्य सामर्थ्यं साहसं च प्रयोक्ष्यति |. तस्याः मध्ये वयं आत्मनः अतिक्रमणं स्वप्नानां अनुसरणं च कर्तुं शक्तिं पश्यामः, तथैव मानवजातेः दृढतां आशां च पश्यामः ।