भाषायाः सीमा : चेन् हे तथा जू जिंग् इत्येतयोः प्रेमकथा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जू जिंग्, तस्याः चेन् हे इत्यस्य विषये गहनाः भावनाः सन्ति, जीवनस्य निरन्तरं साधना अपि अस्ति । यदा विवाहस्य रूपरेखा भग्नवती तदा सा चेन् हे इत्यस्य पार्श्वे स्थित्वा तस्य कर्मणा रक्षणं कर्तुं, मौनेन तस्य भविष्ये, तस्य वृद्धौ, तस्य सुखे च योगदानं दातुं चितवान् सा "दूरं उड्डीय" विश्वस्य विभिन्नेषु कोणेषु स्वस्य उत्तराणि अन्वेष्टुं चितवान् । जू जिंग् इत्यस्य कार्याणि न केवलं स्वस्य भावनानां रक्षणार्थं, अपितु स्वतन्त्रतायाः अन्वेषणं, आत्मपरिचयस्य अन्वेषणं च भवन्ति ।
चेन् हे तु स्वस्य "रूपरेखा" निर्मातुं स्वस्य करियर-सफलतायाः उपयोगं कर्तुं चितवान् । विवाहस्य प्रतीकस्य साहाय्येन सः अधिकं सामाजिकं मान्यतां, ध्यानं च प्राप्तवान्, तथैव अधिकानि अवसरानि, संसाधनानि च प्राप्तवान्, अन्ततः प्रेमात् बहिः स्वस्य बलं, सिद्धिभावं च प्राप्नोत् जनमतस्य प्रभावस्य सम्मुखे सः स्वस्य पुनर्व्याख्यानार्थं नूतनानां भाषायाः उपयोगं कर्तुं, विश्वस्य प्रतिक्रियायै नूतनानां भूमिकानां उपयोगं कर्तुं च चितवान् ।
तेषां कथा न केवलं प्रेमस्य टकरावः, अपितु जीवनस्य आत्मनः अन्वेषणम् अपि अस्ति । चेन् हे इत्यस्य "चतुर्कोणप्रेम" इति घटनायाः कारणात् जनदृष्टौ तस्य प्रतिबिम्बे दैवस्य च महत् परिवर्तनं जातम्, जीवने च विकल्पस्य सामनां कृतवान् जू जिंग् तु अप्रत्याशितविवाहस्य अनुभवं कृत्वा हृदयस्य गहने स्वतन्त्रतां प्राप्य स्वस्वरं, कर्माणि, यात्रां च प्रकटितवती ।
अन्ते ते स्वस्य सुखं चित्वा परस्परं आशीर्वादं दत्त्वा स्वकीयानि उत्तराणि प्राप्नुवन् । चेन् हे तथा जू जिंग इत्येतयोः प्रेमकथा "रूपरेखा" इत्यस्य अन्वेषणस्य विषये अस्ति तथा च जीवनस्य अनन्तसंभावनाः अपि प्रतिबिम्बयति । ते सर्वे स्वस्य "रूपरेखा" अन्तः उत्तमं जीवितुं इच्छन्ति, यत् तेषां साधारणं लक्ष्यं भवितुम् अर्हति ।