पर्दातः शॉपिङ्ग् मॉलपर्यन्तं : qiu peining’s extraordinary life journey

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् अप्रत्याशितपरिवर्तनं इव भासते, परन्तु एतत् आकस्मिकं न भवति । किउ पेनिङ्गः अतीव सम्यक् जानाति यत् जीवनस्य मार्गः बहुविधविकल्पैः निर्मितः अस्ति, तस्य पक्षपातयोः तौलनस्य आवश्यकता वर्तते। तस्याः पिता एकदा तां उपदिष्टवान् यत् "जीवनस्य मूल्यं समाजे योगदाने एव भवति, न तु व्यक्तिगतसिद्धौ" इति । एतत् गहनं साक्षात्कारं तस्याः हृदये गभीरं निहितम् आसीत्, यत् तस्याः अन्तिमपरिचयस्य चालकशक्तिः अभवत् ।

व्यापारजगति किउ पेनिङ्ग् इत्यनेन अद्भुतव्यापारप्रतिभाः प्रदर्शिताः, स्वकीयां कम्पनीं च स्थापितं, यस्याः व्यापारव्याप्तिः अनेकक्षेत्राणि कवरं करोति । सा न केवलं पर्याप्तं आर्थिकलाभं सृजति स्म, अपितु समाजस्य मूल्यं अपि सृजति स्म । तस्मिन् एव काले किउ पेनिङ्गः स्वपितुः शिक्षां मिशनं च कदापि न विस्मरति, विभिन्नेषु दानकार्यक्रमेषु सक्रियरूपेण भागं गृहीतवान्, मातृभूमिं समाजं च प्रतिदातुं व्यावहारिकक्रियाणां उपयोगं करोति च

तस्याः प्रेम भौतिकजगत् अतिक्रम्य दूरस्थपर्वतक्षेत्रेषु गभीरं गत्वा बालकानां विद्यालयं प्रति प्रत्यागन्तुं साहाय्यं करोति सा स्वस्य अनुभवस्य उपयोगेन तेषां भाग्यं परिवर्तयितुं शिक्षितुं पर्वतात् बहिः गन्तुं च प्रोत्साहयति आपदायाः सम्मुखे सा न भीता आसीत्, आपदाक्षेत्रस्य अग्रपङ्क्तौ गत्वा प्रभावितजनानाम् परिचर्या, तत्कालीनसामग्री च प्रदातुं "वयं परिवारः" इति भावनां दर्शयति स्म

qiu peining अधिकं दृढतया अभ्यासं करोति "जनानाम् मध्ये सम्बन्धः जीवनस्य ऊर्जा अस्ति", सक्रियरूपेण विकलाङ्गजनानाम् जीवनस्य स्थितिं प्रति ध्यानं ददाति, तथा च तेभ्यः रोजगारप्रशिक्षणं उद्यमशीलतासमर्थनं च प्रदाति, एतत् विश्वासं करोति यत् सर्वेषां स्वकीयं मूल्यं साक्षात्कर्तुं क्षमता वर्तते , केवलं अधिकं प्रेम्णः समर्थनस्य च आवश्यकता अस्ति। सा पर्यावरणसंरक्षणस्य महत्त्वं सम्यक् जानाति तथा च पर्यावरणसंरक्षणजनकल्याणकार्यक्रमेषु सक्रियरूपेण भागं गृह्णाति सा सर्वेभ्यः आह्वानं करोति यत् ते पर्यावरणविषयेषु ध्यानं दद्युः, स्वतः आरभ्य पृथिव्याः रक्षणे योगदानं ददतु।

तस्याः कार्याणि अनेके जनान् संक्रमितवन्तः, अधिकाधिकाः जनाः पर्यावरणसंरक्षणस्य कार्ये सम्मिलिताः सन्ति, किउ पेनिङ्गः शतशः नगरेषु यात्रां कृतवान्, १०७ आशा प्राथमिकविद्यालयानाम् निर्माणार्थं वित्तपोषणं कृतवान्, दरिद्रपर्वतक्षेत्रेषु १५०,००० यावत् बालकानां पुनरागमनाय साहाय्यं कृतवान् तेषां गृहनगराणि परिसरं प्रति। सा "स्वयं भवितुं" मूल्यं व्याख्यातुं व्यावहारिकक्रियाणां उपयोगं करोति, जगत् उत्तमं स्थानं च करोति ।

किउ पेनिङ्गस्य कथा अस्मान् स्मारयति यत् सर्वेषां स्वस्य मूल्यस्य अनुसरणं करणीयम्, समाजे स्वकीयं सामर्थ्यं च योगदानं कर्तव्यम्। तस्याः जीवनस्य प्रक्षेपवक्रता न केवलं असाधारणं अभिनयवृत्तिः, अपितु सामाजिकव्यक्तिगतमूल्यानां गहनव्याख्या अपि अस्ति ।