नवीन ऊर्जा, परमाणु ऊर्जा, ऊर्जा भण्डारणम् : विश्वं नूतन ऊर्जायुगे अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झिन्जियांग-पार-मरुभूमिरेलमार्गः : पूर्णतया सम्बद्धः, ऊर्जामार्गं भविष्यं प्रति संयोजयति

झिन्जियाङ्गस्य प्रथमा पार-मरुभूमि-रेलवे ७५० केवी अति-उच्च-वोल्टेज-विद्युत्-संचरण-रूपान्तरण-परियोजनायाः निर्माणं मार्च २०२३ तमे वर्षे आरब्धम् अस्ति, येन परियोजनायाः सुचारु-उन्नयनार्थं सशक्त-विद्युत्-समर्थनं प्राप्यते कुलनिवेशः ४.६१६ अरब युआन्, रेखायाः कुलदीर्घता ८८० किलोमीटर्, परियोजनायाः ९०% भागः मरुभूमिगोबी-मरुभूमिक्षेत्रे अस्ति एषा परियोजना झिन्जियाङ्ग-नगरस्य आर्थिकविकासाय ऊर्जा-परिवर्तनाय च दृढं प्रेरणादास्यति, तथा च चीन-देशस्य हरित-ऊर्जा-क्षेत्रे स्थायि-विकासाय साहाय्यं करिष्यति |.

परमाणु ऊर्जा अन्तर्राष्ट्रीयसहकार्यं च : वैश्विकस्वच्छ ऊर्जायाः विकासं संयुक्तरूपेण प्रवर्धयति

अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी सितम्बरमासे स्वस्य गवर्नर्मण्डलस्य सत्रे कुर्स्क्-जापोरिजिया-परमाणुविद्युत्संस्थानयोः स्थितिविषये चर्चां करिष्यति, यत् सूचयति यत् परमाणुऊर्जा महत्त्वपूर्णस्वच्छ ऊर्जास्रोतत्वेन विश्वस्य ध्यानस्य केन्द्रं वर्तते। इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन स्पष्टं कृतं यत् भविष्ये परमाणु ऊर्जायाः विकासः इराणस्य प्राथमिकतासु अन्यतमः अस्ति तथा च अन्तर्राष्ट्रीयवैज्ञानिकप्रौद्योगिकीविनिमययोः सक्रियभागीदारः एव स्थातव्यः इति च बोधयति। एतेन परमाणु ऊर्जायाः सम्भावना महत्त्वं च प्रतिबिम्बितं भवति, तथा च वैश्विकसुरक्षायाः ऊर्जापरिवर्तनेन च आनयितानां अवसरानां, आव्हानानां च कृते नूतना दिशा अपि प्राप्यते

ऊर्जा-भण्डारण-प्रौद्योगिकी-सफलता : विश्वस्य प्रमुखं स्मार्ट-ऊर्जा-समाधानम्

चीन हुआनेङ्ग समूहः सफलतया ग्रिड्-सङ्गणकेन सह सम्बद्धः अस्ति तथा च विश्वस्य सर्वोच्च-बृहत्तम-उच्च-वोल्टेज-प्रत्यक्ष-सम्बद्धं ऊर्जा-भण्डारण-प्रणालीं - हुआनेङ्ग् हैनान्-प्रान्तं १५० मेगावाट्/६०० मेगावाट्-घण्टा ऊर्जा-भण्डारण-परियोजनां परिचालने स्थापितवान्, येन चीनस्य ऊर्जा-भण्डारण-प्रौद्योगिकी-उपलब्धिः अन्तर्राष्ट्रीय-प्रतियोगितायां चिह्निता अस्ति भङ्गः । परियोजना उन्नतप्रौद्योगिकीम्, डिजाइनं च स्वीकरोति, यत् न केवलं ऊर्जाभण्डारणं प्रेषणं च साक्षात्करोति, अपितु भविष्यस्य ऊर्जाजालस्य अनुकूलनयोजनाय च नूतनान् विचारान् अपि प्रदाति

भविष्यं दृष्ट्वा : हरित ऊर्जा तथा प्रौद्योगिकी नवीनता संयुक्तरूपेण विश्वस्य आर्थिकविकासं प्रवर्धयति