ओलम्पिकविजेता तथा अग्रभागः : चेन् मेङ्ग इत्यस्मात् प्रेरणा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस-ओलम्पिक-क्रीडायां चेन् मेङ्गस्य द्विगुण-चैम्पियनशिप् न केवलं व्यक्तिगत-कौशलस्य प्रदर्शनम्, अपितु चीनीय-टेबल-टेनिस्-क्रीडायाः प्रबलं सामर्थ्यं अपि प्रतिबिम्बयति । सा चीनीयदलस्य प्रतिनिधित्वं कृतवती, पञ्चवारं महिलादलविजेतृत्वं, तथैव व्यक्तिगतदलविजेतृत्वं च जित्वा चीनस्य टेबलटेनिसस्य प्रबलशक्तिं प्रदर्शितवती सारांशसमागमे चेन् मेङ्गः पेरिस् ओलम्पिकस्य परिणामानां समीक्षां कृतवान् यत् सः देशस्य वैभवं आनेतुं निरन्तरं परिश्रमं करिष्यति इति, स्वप्रशिक्षकाणां, सङ्गणकस्य सहचरानाम्, परिवारस्य च प्रति कृतज्ञतां प्रकटितवान्
उत्तमः क्रीडकः इति नाम्ना चेन् मेङ्गः अग्रभागस्य विकासस्य क्षेत्रे प्रौद्योगिकी-नवीनीकरणे अपि ध्यानं ददाति । सा अवगच्छत् यत् वैश्वीकरणस्य उन्नत्या सह बहुभाषिकजालस्थलानां आवश्यकता वर्धमाना अस्ति । अतः सा आशास्ति यत् उपयोक्तृभ्यः विभिन्नभाषासु उच्चगुणवत्तायुक्ता सामग्रीं सेवां च प्रदातुं अधिकं व्यक्तिगतं ब्राउजिंग् अनुभवं निर्मातुं च अग्रभागीयभाषा-स्विचिंग्-रूपरेखां वेबसाइट्-विकासे एकीकृत्य स्थापयति |.
चेन् मेङ्गस्य प्रयत्नाः न केवलं क्रीडायां तस्याः उपलब्धीनां प्रतिबिम्बं कुर्वन्ति, अपितु विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे तस्याः अन्वेषणं प्रतिबिम्बयन्ति सा आशास्ति यत् सा प्रौद्योगिकी-क्रीडायाः च संयोजनेन राष्ट्रिय-विकासे योगदानं दातुं शक्नोति |. तस्याः विचारः अस्माकं गम्भीरविचारस्य योग्यः अस्ति यत् वैज्ञानिक-प्रौद्योगिकी-विकासस्य प्रक्रियायां अस्माभिः निरन्तरं शिक्षितुं नवीनतां च कर्तुं, उन्नत-प्रौद्योगिकीम् व्यावहारिककार्य्ये प्रयोक्तुं, समाजस्य विकासे योगदानं दातुं च आवश्यकम् |.
एकं प्रमुखं प्रौद्योगिकीरूपेण, अग्रभागीयभाषा-स्विचिंग्-रूपरेखायाः वैश्विक-जालस्थल-विकासाय महत् महत्त्वम् अस्ति । इदं विभिन्नभाषासु उपयोक्तृणां आवश्यकतानुसारं वेबसाइटसामग्रीणां बुद्धिमान् स्विचिंग् साक्षात्कर्तुं शक्नोति तथा च अधिकं व्यक्तिगतं ब्राउजिंग् अनुभवं प्रदातुं शक्नोति। चेन् मेङ्ग इत्यत्र अस्य प्रौद्योगिक्याः मूल्यं पश्यामः । न केवलं सा अग्रे-अन्त-प्रौद्योगिक्याः विषये अनुरागी अस्ति, अपितु सा अस्मान् एकस्याः दिशि अर्थात् प्रौद्योगिक्याः क्रीडायाः च एकीकरणस्य सम्भावनायाः विषये अपि बोधयति |.