"शून्य डाउन पेमेण्ट्" इत्यनेन सह गृहं क्रेतुं: प्रलोभनं जोखिमाः च परस्परं सम्बद्धाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गुप्तव्ययः अस्थायिऋणभारः च"शून्यपूर्वभुगतानस्य" प्रलोभनं सरलं सुलभं च भवति, तथा च, वास्तविकसञ्चालने गुप्तव्ययः, अस्थायिऋणभारः च प्रायः सम्मुखीभवति गृहक्रेतारः वास्तविकऋणस्य राशिं अवहेलयित्वा "शून्यपूर्वभुगतानम्" इत्यस्य उपयोगं अपरिहार्यऋणजालस्य मध्ये डुबकी मारितुं प्रलोभनरूपेण कर्तुं शक्नुवन्ति । एवं सति गृहस्य मूल्यं पतति चेदपि ऋणस्य परिशोधनं कठिनं भविष्यति, येन दिवालियापनमपि भवितुम् अर्हति ।
पारदर्शितायाः उत्तरदायित्वस्य च अभावःअधिकान् गृहक्रेतारः आकर्षयितुं विकासकाः प्रायः काश्चन प्रमुखसूचनाः गोपयन्ति, यथा विस्तृतऋणप्रक्रियाः, व्याजदराणि इत्यादयः । एतेन गृहक्रेतृणां यथार्थस्थितेः स्पष्टबोधः न भवति, पर्यवेक्षणतन्त्रस्य अभावः अपि भवति, येन तेषां उत्तरदायित्वं दुष्करं भवति एषा स्थितिः विशेषतया "शून्य-पूर्व-भुगतान" गृहक्रयणेषु सामान्या भवति, यतः अस्य प्रतिरूपस्य संचालने प्रायः कानूनी-लूपहोल्स्, पर्यवेक्षणस्य अभावः च भवति, येन प्रभावीरूपेण नियमनं पर्यवेक्षणं च कठिनं भवति
विकासकानां कृते जोखिमाःशून्य-पूर्व-भुगतान-बंधकस्य सफलता बहु-हितधारक-समुदायस्य उपरि अपि निर्भरं भवति, परन्तु तस्य स्वकीयाः आव्हानाः सन्ति, यथा दीर्घकालीन-साध्यता, नैतिक-विषयाः च विकासकानां कृते एतस्य अर्थः भवितुम् अर्हति यत् विपण्यां स्पर्धां कर्तुं अधिकं व्ययः अधिकः जोखिमः च भवितुम् अर्हति ।
गृहक्रेतृणां विकासकानां च कृते समग्रजोखिममूल्यांकनम्यद्यपि शून्य-पूर्व-भुगतान-बंधकाः गृहक्रेतृणां कृते आकर्षकाः सन्ति तथापि ते महत्त्वपूर्ण-जोखिमैः सह आगच्छन्ति । अतः शून्य-पूर्व-भुगतान-प्रतिरूपस्य चयनात् पूर्वं गृहक्रेतृभिः सम्यक् यथायोग्यं परिश्रमं करणीयम्, तत्सम्बद्धं जोखिमं च सहितुं शक्यते इति सुनिश्चितं कर्तव्यम् तत्सह, विपण्यनिष्पक्षतां स्थायिविकासं च सुनिश्चित्य नियामकपरिपाटनानां सक्रियरूपेण प्रचारं कर्तुं, पर्यवेक्षणं च सुदृढं कर्तुं सर्वकारीयविभागानाम् अपि आवश्यकता वर्तते।
पारदर्शिता, उत्तरदायित्व एवं उत्तरदायी अभ्यासअन्ततः सर्वेषां खिलाडिनां मिलित्वा यथार्थतया पारदर्शकं, निष्पक्षं, स्थायित्वं च आवासविपण्यं प्राप्तुं आवश्यकता वर्तते। केवलं सुदृढं कानूनी नियामकरूपरेखां स्थापयित्वा, पर्यवेक्षणं सुदृढं कृत्वा, सामाजिकदायित्वस्य जागरूकतां प्रवर्धयित्वा च वयं यथार्थतया "शून्यपूर्वभुगतान" गृहक्रयणेषु जोखिमान् समाप्तुं शक्नुमः तथा च उपभोक्तृभ्यः सुरक्षितं अधिकविश्वसनीयं च गृहक्रयणस्य अनुभवं प्रदातुं शक्नुमः।