वैश्वीकरणस्य प्रचारः : डोङ्गरोङ्ग-प्रौद्योगिकी-समूहस्य अध्यक्षः हू युजियान् जियाक्सिङ्ग-शाखायाः निरीक्षणं करोति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्त दिनाङ्के डोङ्गोङ्ग् प्रौद्योगिकीसमूहस्य अध्यक्षः हू युजियान् तस्य प्रतिनिधिमण्डलेन सह कार्यस्य निरीक्षणं मार्गदर्शनं च कर्तुं जियाक्सिङ्ग् शाखां गतवन्तः । अस्य निरीक्षणस्य उद्देश्यं जियाक्सिंग् शाखायाः व्यावसायिकस्थितिं व्यापकरूपेण अवगन्तुं, तस्याः विकासदिशां सूचयितुं, शाखायाः उच्चगुणवत्तायुक्तविकासं प्राप्तुं च सहायतां कर्तुं च अस्ति।

सभायां हू युजियान् इत्यनेन जियाक्सिंग् शाखायाः प्रमुखकार्यपरियोजनानां गहनविश्लेषणं कृतम्, तथा च प्रत्येकस्मिन् लिङ्के कठिनताः, अवरोधाः, अटन्तबिन्दवः च स्वच्छं कर्तुं प्रयत्नः कृतः, सटीकनियोजनं लक्ष्यनिर्धारणं च प्रस्तावितं सः भविष्ये डोन्रोङ्ग् स्वस्य क्षेत्रीयग्राहकानाम् अधिकं विस्तारं करिष्यति तथा च देशे सर्वत्र लघु-मध्यम-सूक्ष्म-उद्यमानां वित्तपोषण-आवश्यकतानां प्रभावीरूपेण प्रतिक्रियां दास्यति इति बोधयति स्म |. ऋणसहायता-उद्योगस्य वर्तमानस्थितेः विषये हू युजियान् इत्यनेन विश्लेषितं यत् ऋणसहायता-उद्योगः सशक्तविकासस्य चरणे अस्ति तथा च अद्यापि एकीकृत-उद्योग-मानकानि अग्रणी-ब्राण्ड्- च निर्मिताः न सन्ति जियाक्सिंग शाखायां सहकारिणः अवसरान् जब्तुं, प्रथमः भवितुम् प्रयतन्ते, अनुपालनस्य तलरेखायाः सख्तीपूर्वकं पालनं कुर्वन्ति, एकं सशक्तं ऋणसहायताब्राण्डं निर्मातुं, स्थानीयऋणसहायता-उद्योगस्य व्यवस्थितविकासं प्रवर्धयितुं सटीकतया कुशलतया च सेवां कर्तुं योगदानं दातुं प्रोत्साहिताः भवन्ति आर्थिक सामाजिक विकास।

हू युजियान् इत्यनेन डोन्ग्रोङ्ग-प्रौद्योगिकी-समूहस्य विकास-इतिहासस्य समीक्षा कृता तथा च एतत् बोधितं यत् उद्योगे प्राचीनतमा ऋणसहायता-कम्पनीरूपेण डोङ्गोङ्ग-कम्पनी उद्यमानाम् व्यक्तिनां च कृते कुशल-वित्तपोषण-समाधानं प्रदातुं सदैव प्रतिबद्धा अस्ति १४ वर्षाणां अदम्यप्रयत्नानाम् अनन्तरं डोङ्गरोङ्गः सर्वाधिकसङ्ख्यायुक्तानां कर्मचारिणां, उद्योगस्य नगरानां व्यापकव्याप्तियुक्तस्य च प्रमुखस्य उद्यमस्य रूपेण विकसितः अस्ति, यत्र देशस्य २० तः अधिकेषु नगरेषु ५० तः अधिकाः शाखाः सन्ति सः अवदत् यत् भविष्ये डोन्रोङ्ग् क्षेत्रीयग्राहकानाम् विस्तारं अधिकं गभीरं करिष्यति तथा च देशे सर्वत्र लघु, मध्यम, सूक्ष्म उद्यमानाम् वित्तपोषणस्य आवश्यकतानां प्रभावीरूपेण प्रतिक्रियां दास्यति।

सभायां हू युजियान् जिआक्सिंग् शाखायाः कृते महत्त्वपूर्णकार्यनिर्देशान् अग्रे कृतवान्: प्रथमं, उच्चगुणवत्तायुक्तेन अस्य मासस्य पूर्णवर्षस्य च लक्ष्यं सम्पूर्णं कुर्वन्तु, प्रमुखोत्पादानाम् उपरि ध्यानं ददतु, तथा च समाप्तेः पूर्वं औसतेन दशलाखयुआन् प्राप्तुं प्रयतन्ते year; jiaxing's loan assistance industry" तथा "तृतीयप्रमुखशाखायां no. 1" यथाशीघ्रं. benchmark” लक्ष्यम्।

तृतीयक्षेत्रस्य महाप्रबन्धकः हू चेङ्गशाङ्गः सभायां जियाक्सिंगशाखायाः अग्रिमकार्यस्य विशिष्टानि आवश्यकतानि अग्रे स्थापयति स्म सः आशां प्रकटितवान् यत् जियाक्सिंगशाखा व्यापकरूपेण बेन्चमार्कस्य सफलप्रकरणेभ्यः बहुमूल्यानुभवेभ्यः च शिक्षयिष्यति शाखा, तथा च यथाशीघ्रं कोटिरूप्यकाणां लक्ष्यं प्राप्तुं प्रयतन्ते।

अस्मिन् निरीक्षणे न केवलं जियाक्सिङ्ग-शाखायाः विकास-दिशा सूचिता, अपितु शाखायां सर्वेषां सहकारिणां आत्मविश्वासः, युद्ध-भावना च अधिकं वर्धिता |. मम विश्वासः अस्ति यत् समूहस्य सम्यक् नेतृत्वे जियाक्सिंग् शाखा निरन्तरं सफलतां प्राप्स्यति, झेजियांग-नगरे अपि च देशे अपि डोन्ग्रोङ्ग-प्रौद्योगिकी-समूहस्य उच्चगुणवत्ता-विकासे अधिकं योगदानं दास्यति |.