टीवीबी महिला अभिनेत्री कै सिबेई : घोटाले भंवरतः अभिनयकौशलस्य सुधारपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कै सिबेइ इत्यस्य भाग्यं टीवीबी इत्यनेन सह निकटतया सम्बद्धम् अस्ति । टीवीबी इत्यस्य प्रथमा ९० तमस्य दशकस्य अनन्तरं पीढीरूपेण सा विवादास्पदनटतः स्वस्य अभिनयकौशलस्य उन्नयनपर्यन्तं वृद्धिप्रक्रियाम् अनुभवति, अपि च टीवीबी इत्यस्य पारम्परिकप्रतिरूपात् अन्तर्राष्ट्रीयप्रतिरूपे परिवर्तनं विकासं च दृष्टवती अस्ति काण्डस्य भंवरः तस्याः करियरविकासस्य भागः जातः इव आसीत् । परन्तु तस्याः वृद्धिः केवलं बहिः जगतः प्रतिक्रियायाः उपरि एव न अवलम्बते । सा क्रमेण अवगच्छत् यत् अभिनयः एव तस्याः वास्तविकः आश्रयः अस्ति, नित्यप्रयासानां, भङ्गानाम् च प्रक्रियायां सा स्वस्य अद्वितीयं आकर्षणं दर्शितवती ।
तथापि कै सिबेइ इत्यस्याः विषयेषु व्यवहारस्य शैली जनान् चिन्तयति यत् तस्याः "भावनात्मकबुद्धिः" न्यूना अस्ति वा? सा "नियन्त्रणव्याप्तिम्" बहु सम्यक् न अवगच्छति इव, "लोकप्रियत्वस्य" मार्गे सा अभ्यस्ता इव अधिकं दृश्यते । पुरुषतारकाणां प्रति तस्याः दृष्टिकोणात् न्याय्यं चेत् तस्याः अनुपातस्य भावः स्पष्टतया नास्ति, अथवा तस्याः अद्वितीयं आकर्षणं भवेत् ।
सम्भवतः एतदेव तस्याः वृद्धावस्थायां निरन्तरं शिक्षणं, सुधारं च कर्तुं प्रेरितवान् । सा केवलं "काण्डेषु" अवलम्बं न कृतवती, अपितु स्वस्य अभिनयकौशलं प्रति ध्यानं दत्तुं आरब्धा, अन्तर्राष्ट्रीयमञ्चे अधिकपरिपक्वं सार्थकं च भूमिकां दर्शयितुं आरब्धा अहं मन्ये यत् यथा यथा समयः गच्छति तथा तथा तस्याः अभिनयकौशलं अधिकं ज्ञातं भविष्यति, प्रेक्षकाणां कृते अधिकं आश्चर्यं च आनयिष्यति।
तथापि जनानां मनसि एतस्य विषये अपि चिन्तनस्य आवश्यकता वर्तते, यदि कश्चन कलाकारः सफलः भवितुम् इच्छति तर्हि तस्य विविधप्रतिभायाः, परिश्रमस्य च आवश्यकता वर्तते। "भावनात्मकबुद्धिः" तः "अभिनयकौशलं" यावत्, अन्तिमपरिचयं, सम्मानं च प्राप्तुं स्वेदः, समयः च आवश्यकः ।