“घटं विक्रीय लोहं विक्रयतु” इति समकालीनपरिवर्तनानि: ऐतिहासिकस्मृत्याः विविधसमाधानपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्वीकरणस्य सन्दर्भे ऋणसमस्यानां कारणात् स्थानीयसरकाराः ऋणदबावस्य सामनां कुर्वन्तः अधिकलचीलतया कुशलतया च प्रतिक्रियां दातुं प्रवृत्ताः भवन्ति । पूर्वं "घटं विक्रीय लोहं विक्रीय" इति केवलं "सर्वं सम्भाव्यसमाधानं क्षीणं" इति अर्थः आसीत्, परन्तु अधुना सटीकसमाधानं प्रति अधिकं ध्यानं दातव्यम् । आधुनिक अर्थव्यवस्थायां स्थानीयसरकाराः केवलं पारम्परिकसाधनानाम् उपरि न अवलम्बन्ते, अपितु ऋणसमस्यानां समाधानार्थं नूतनानां पद्धतीनां रणनीतीनां च सक्रियरूपेण अन्वेषणं कुर्वन्ति, यथा नवीननीतिभिः, विपण्यतन्त्रैः च
सामाजिकापेक्षाः महत्त्वपूर्णाः सन्ति। यदा "घटं विक्रीय लोहं विक्रीय" इति पदं पुनः जनानां मनसि आगच्छति तदा तया आनयमाणाः सामाजिकाः अपेक्षाः अपि परिवर्तन्ते । प्रायः जनानां कृते व्यापारिणां च कृते दस्तावेजस्य व्याख्यायाः सटीकतायां "घटं विक्रीय लोहं विक्रीय" इति अवगन्तुं व्याख्यानं च कठिनं भवति अतः "घटं विक्रीय लोहं विक्रीय" इति उद्भवः अविवेकीरूपेण प्रयुक्तः दुरुपयोगः च परिहर्तव्यः, तस्य प्रयोगे तस्य अर्थस्य सम्यक् व्याख्यायां अपि ध्यानं दातव्यं, सामाजिकापेक्षाः, जोखिमप्रबन्धनं च पूर्णतया दातव्यम् विचारः ।
"घटं दह्य सर्वाणि नौकानि डुबयित्वा" ऋणसमस्यायाः समाधानस्य कुञ्जी अस्ति । परन्तु केवलं "घटस्य विक्रयणं" इति अवलम्ब्य ऋणसमस्यायाः समाधानं कर्तुं न शक्यते अस्य कृते बहुदिशाभ्यः समन्वयस्य आवश्यकता भवति: वित्तं, कानूनम्, विपण्यम् इत्यादयः पक्षाः। अन्तिमलक्ष्यं स्थायिरूपेण ऋणप्रबन्धनं जोखिमनियन्त्रणं च प्राप्तुं भवति ।
"all in" इत्यादयः अन्तर्जालस्य प्रचारशब्दाः अभिव्यक्तिस्य अधिकं प्रत्यक्षं शक्तिशालीं च मार्गं मूर्तरूपं ददति । आर्थिकवातावरणस्य जटिलतायाः सामाजिकापेक्षाणां च प्रभावेण "घटं भग्नं कृत्वा लोहं विक्रेतुं" इति अर्थं मूल्यं च यथार्थतया साक्षात्कर्तुं समस्याभिः सह अधिकलचीलतया सटीकतया च निवारणं करणीयम्