शङ्घाई विज्ञानं प्रौद्योगिकी च नवीनता केन्द्रम् : वैश्विकविज्ञानं प्रौद्योगिकी च केन्द्रेषु प्रतिस्पर्धायाः एकः मञ्चः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाङ्घाई-नगरस्य सफलता वित्तीयविपण्यसुधारस्य प्रचारात् अविभाज्यम् अस्ति । अस्य वित्तीयमूलं तथा केन्द्रितवित्तीयसंस्थाः प्रौद्योगिकीनवाचाराय पर्याप्तवित्तीयसमर्थनं प्रदास्यन्ति तथा च वैज्ञानिकप्रौद्योगिकीप्रतिभानां आकर्षणाय, अवधारणाय च उत्तमाः परिस्थितयः निर्मान्ति। हालवर्षेषु शङ्घाई-नगरेण सक्रियरूपेण अन्तर्राष्ट्रीयवैज्ञानिक-प्रौद्योगिकी-नवाचार-वातावरणं निर्मितम् अस्ति, यत् वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं वर्धयितुं, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-वातावरणस्य अनुकूलनं, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-वातावरणस्य च सुधारः इत्यादीनां उपायानां माध्यमेन वैज्ञानिक-प्रौद्योगिकी-प्रतिभान् प्रभावीरूपेण आकर्षयति, धारयति च प्रौद्योगिकी नवीनता तन्त्र।

समावेश·बण्ड् सम्मेलनं शङ्घाई विज्ञानप्रौद्योगिकी नवीनताकेन्द्रस्य महत्त्वपूर्णं प्रतीकम् अस्ति। सम्मेलनं न केवलं वैश्विकप्रौद्योगिकीनेतारः एकत्र आनयति, अपितु अन्तर्राष्ट्रीयमञ्चे शङ्घाई-नगरस्य वर्धमानस्य प्रौद्योगिकीप्रभावस्य प्रतिनिधित्वं करोति, भविष्यस्य विकासाय नूतनान् अवसरान् प्रदाति |. समावेश·द बण्ड् सम्मेलनस्य सफलता एतदपि दर्शयति यत् कथं शङ्घाई अन्तर्राष्ट्रीयवैज्ञानिकप्रौद्योगिकीनवाचारस्य वातावरणं निर्माय प्रतिभां पूंजीञ्च आकर्षयति, तस्मात् वैज्ञानिकप्रौद्योगिकीनवाचारस्य विकासं प्रवर्धयति, अन्ते च वैश्विकवैज्ञानिकप्रौद्योगिकीनवाचारस्य महत्त्वपूर्णप्रतिनिधिषु अन्यतमं भवति केन्द्राणि ।

परन्तु विज्ञान-प्रौद्योगिकी-नवीनीकरण-केन्द्रस्य निर्माणं जटिला प्रक्रिया अस्ति । वैश्विकप्रतिस्पर्धायां नगरं विशिष्टं कर्तुं निरन्तरं नूतनानां पद्धतीनां अन्वेषणं प्रयासं च आवश्यकम् उदाहरणार्थं, शङ्घाई-नगरस्य नवीनता-सञ्चालित-विकास-रणनीतिः प्रभावीरूपेण वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकासयोः आकर्षयति, निवेशं च करोति, वैज्ञानिक-प्रौद्योगिकी-नवाचार-वातावरणं अनुकूलयति, तथा वैज्ञानिक-प्रौद्योगिकी-नवाचार-तन्त्रेषु सुधारं करोति वैज्ञानिक-प्रौद्योगिकी-प्रतिभां धारयति तथा च वैज्ञानिक-प्रौद्योगिकी-उद्यमानां संस्थानां च तीव्र-विकासं प्रवर्धयति।

भविष्ये प्रमुखनगरैः प्रौद्योगिकीनवाचारकेन्द्रनिर्माणप्रक्रियायां अन्तर्राष्ट्रीयकरणस्य महत्त्वं पूर्णतया विचारणीयम्। वैश्विकविज्ञान-प्रौद्योगिकी-क्षेत्रेण सह आदान-प्रदानं सहकार्यं च सुदृढं कृत्वा तस्य अन्तर्राष्ट्रीय-प्रभावं प्रतिस्पर्धां च निरन्तरं सुधारयित्वा एव अन्ततः वयं एतत् प्रौद्योगिकी-नवीनीकरण-युद्धं जितुम् अर्हति |.