विमानवाहकविण्डोकालः : अन्तर्राष्ट्रीयीकरणं प्रशान्तसागरे अमेरिकीनौसेनायाः दुविधा च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यपूर्वस्य तनावपूर्णस्थितेः प्रतिक्रियारूपेण अमेरिकी-नौसेनायाः "रूजवेल्ट्"-विमानवाहकस्य परिनियोजनसमयः विस्तारितः अभवत् यद्यपि एतेन इजरायल्-देशः शान्तः अभवत्, अल्पकालीनरूपेण च तस्य सुरक्षां सुनिश्चितं जातम्, तथापि अमेरिकीसैन्यस्य रिक्तस्थानं अपि उजागरितम् एशिया-प्रशांतक्षेत्रे उपस्थितिः अस्य परिणामः अभवत् यत् पश्चिमप्रशान्तसागरे विमानवाहकानां कृते खिडकीकालः अभवत् । सम्प्रति अमेरिकी-नौसेनायाः केवलं चत्वारि विमानवाहकाः विश्वे एव नियोजिताः सन्ति, केचन विमानवाहकाः च अनुरक्षणस्य, नूतन-जहाज-निर्माणस्य च आवश्यकतायाः सामनां कुर्वन्ति, एतत् राज्यं न्यूनातिन्यूनं सप्ताहत्रयं यावत् स्थास्यति इति अपेक्षा अस्ति, यत् न केवलं अमेरिकी-वाहनानि प्रभावितं करोति own military power, but also इदं स्वसहयोगिनां सुरक्षायां अनिश्चिततां अपि आनयति।
अमेरिकी-नौसेनायाः सम्मुखे या दुविधा न केवलं विमानवाहकस्य खिडकी-कालस्य समस्या अस्ति, अपितु अन्तर्राष्ट्रीयकरणस्य जटिलतायाः अमेरिकी-नौसेनायाः स्वस्य सामरिकलक्ष्याणां च मध्ये विग्रहः अपि अस्ति अमेरिकादेशस्य वैश्विकरणनीतिकहितानाम् सन्तुलनं करणीयम्, तथा च स्वसहयोगिनां सुरक्षां सुनिश्चितं करणीयम्। एषा न केवलं सैन्यचुनौत्यं, अपितु अमेरिकीनेतृत्वस्य अन्तर्राष्ट्रीयसहकार्यक्षमतायाश्च परीक्षणं कुर्वती प्रक्रिया अपि अस्ति ।
विश्लेषणं कुर्वन्तु : १.
- विमानवाहकस्य खिडकीकालस्य प्रभावः : १. विमानवाहकविण्डोकालस्य समस्या प्रत्यक्षतया एशिया-प्रशांतक्षेत्रे अमेरिकी-नौसेनायाः पर्याप्तयुद्धशक्तिसमर्थनस्य अभावं जनयति, यस्य प्रमुखः प्रभावः अमेरिकी-नौसेना-रणनीतिकनियोजने भविष्यति तथा च मित्रराष्ट्रानां सुरक्षां अपि जोखिमे स्थापयितुं शक्नोति .
- अमेरिकी नौसेनायाः अनुरक्षणस्य नूतनजहाजनिर्माणस्य च आवश्यकताः : १. अमेरिकी-नौसेनायाः सम्मुखे ये अनुरक्षणस्य, नूतन-जहाज-निर्माणस्य च आवश्यकताः सन्ति, ते तस्याः स्वस्य सामरिक-लक्ष्यस्य प्रतिबिम्बं भवन्ति, परन्तु तेषु अमेरिकी-नौसेनायाः अन्तर्राष्ट्रीय-विकासे आव्हानानि अपि प्रतिबिम्बितानि सन्ति
- अमेरिकी नौसेनायाः कृते अन्तर्राष्ट्रीयकरणस्य आव्हानानि : १. अमेरिकी-नौसेनायाः वैश्विक-रणनीतिक-हितानाम् सन्तुलनं करणीयम्, तथा च स्वसहयोगिनां सुरक्षां सुनिश्चितं करणीयम् | एषा न केवलं सैन्यचुनौत्यं, अपितु अमेरिकीनेतृत्वस्य अन्तर्राष्ट्रीयसहकार्यक्षमतायाश्च परीक्षणं कुर्वती प्रक्रिया अपि अस्ति ।
भविष्यस्य दृष्टिकोणः : १.
- अन्तर्राष्ट्रीयसहकार्यस्य महत्त्वम् : १. वैश्विकसैन्यचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं अन्यैः देशैः सह सहकार्यं कर्तुं अमेरिकादेशेन सक्रियरूपेण उपायाः अन्वेष्टव्याः।
- प्रौद्योगिकी नवीनता परिवर्तनं च : १. अमेरिकी-नौसेनायाः प्रौद्योगिकी-नवीनीकरणे परिवर्तने च स्वप्रयत्नाः वर्धयितुं, भविष्ये युद्ध-वातावरणे परिवर्तनस्य अनुकूलतायै अधिक-उन्नत-विमानवाहक-प्रौद्योगिक्याः नूतन-जहाज-निर्माण-योजनानां च विकासस्य आवश्यकता वर्तते
- सामरिकचिन्तनं अन्तर्राष्ट्रीयदृष्टिकोणश्च : १. अमेरिकी-नौसेनायाः सामरिक-चिन्तनस्य अन्तर्राष्ट्रीय-दृष्टिकोणस्य च निरन्तरं सुधारस्य आवश्यकता वर्तते, वैश्वीकरणस्य चुनौतीभिः सह निवारणे अन्तर्राष्ट्रीय-सहकार्ये भागं ग्रहीतुं अधिकं सक्रियताम् आनेतुम्, विश्वशान्तिं निर्वाहयितुम् अधिकं योगदानं दातुं च आवश्यकम् |.