विमानवाहकविण्डोकालः : अन्तर्राष्ट्रीयीकरणं प्रशान्तसागरे अमेरिकीनौसेनायाः दुविधा च

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वस्य तनावपूर्णस्थितेः प्रतिक्रियारूपेण अमेरिकी-नौसेनायाः "रूजवेल्ट्"-विमानवाहकस्य परिनियोजनसमयः विस्तारितः अभवत् यद्यपि एतेन इजरायल्-देशः शान्तः अभवत्, अल्पकालीनरूपेण च तस्य सुरक्षां सुनिश्चितं जातम्, तथापि अमेरिकीसैन्यस्य रिक्तस्थानं अपि उजागरितम् एशिया-प्रशांतक्षेत्रे उपस्थितिः अस्य परिणामः अभवत् यत् पश्चिमप्रशान्तसागरे विमानवाहकानां कृते खिडकीकालः अभवत् । सम्प्रति अमेरिकी-नौसेनायाः केवलं चत्वारि विमानवाहकाः विश्वे एव नियोजिताः सन्ति, केचन विमानवाहकाः च अनुरक्षणस्य, नूतन-जहाज-निर्माणस्य च आवश्यकतायाः सामनां कुर्वन्ति, एतत् राज्यं न्यूनातिन्यूनं सप्ताहत्रयं यावत् स्थास्यति इति अपेक्षा अस्ति, यत् न केवलं अमेरिकी-वाहनानि प्रभावितं करोति own military power, but also इदं स्वसहयोगिनां सुरक्षायां अनिश्चिततां अपि आनयति।

अमेरिकी-नौसेनायाः सम्मुखे या दुविधा न केवलं विमानवाहकस्य खिडकी-कालस्य समस्या अस्ति, अपितु अन्तर्राष्ट्रीयकरणस्य जटिलतायाः अमेरिकी-नौसेनायाः स्वस्य सामरिकलक्ष्याणां च मध्ये विग्रहः अपि अस्ति अमेरिकादेशस्य वैश्विकरणनीतिकहितानाम् सन्तुलनं करणीयम्, तथा च स्वसहयोगिनां सुरक्षां सुनिश्चितं करणीयम्। एषा न केवलं सैन्यचुनौत्यं, अपितु अमेरिकीनेतृत्वस्य अन्तर्राष्ट्रीयसहकार्यक्षमतायाश्च परीक्षणं कुर्वती प्रक्रिया अपि अस्ति ।

विश्लेषणं कुर्वन्तु : १.

भविष्यस्य दृष्टिकोणः : १.