नवीनतायाः चालितः, भविष्यं प्रति उत्सुकः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेन न केवलं चाइना मोबाईलस्य स्वस्य विकासरणनीत्याः दृढनिश्चयः प्रतिबिम्बितः, अपितु चाइना मोबाईलस्य भविष्यस्य विकासदिशायाः प्रमुखं रणनीतिकचिन्तनं अपि प्रकाशितं भवति।

प्रौद्योगिकी-नवाचारस्य क्षेत्रे चीन-मोबाइलः "basic6" विज्ञान-प्रौद्योगिकी-नवाचार-योजनां अधिकं कार्यान्वयिष्यति, यत्र बृहत्-आँकडा, कृत्रिम-बुद्धिः, सुरक्षा, क्षमता-केन्द्रं, कम्प्यूटिंग्-शक्ति-जालम्, 6g इत्यादिषु प्रमुखेषु क्षेत्रेषु केन्द्रितं भविष्यति, तथा च, तस्य मार्गं भङ्गयितुं प्रयतते स्वतन्त्रकोरप्रौद्योगिकीनां उत्पादनं भवति तथा च अधिकानि हार्डकोरवैज्ञानिकप्रौद्योगिक्याः उपलब्धयः उत्पादयन्ति। तस्मिन् एव काले वयं नमूनाभ्यः उत्पादपर्यन्तं अधिकानि नवीनपरिणामानि प्रवर्धयितुं "वैज्ञानिकसंशोधनक्षेत्राणां" निर्माणस्य सक्रियरूपेण अन्वेषणं कुर्मः, अन्ततः "पुस्तकालयात्" "अल्मारी"पर्यन्तं परिवर्तनं साक्षात्करोमः

चीन मोबाईल "एकशरीरं पञ्च वलयश्च" विज्ञानं प्रौद्योगिकीनवाचारप्रणाल्याः उन्नयनं च "द्वौ आपूर्तिं द्वौ च उत्पादनौ" तन्त्रस्य उन्नयनं सक्रियरूपेण प्रवर्धयिष्यति, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च सहकारिणां नवीनतां सुदृढां करिष्यति, तथा च प्रवर्धनार्थं सशक्तं समर्थनं प्रदास्यति वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां कार्यान्वयनम्। प्रतिभाविकासव्यवस्थायाः तन्त्रस्य च सुधारं गभीरं कृत्वा वयं आधुनिकनिगमव्यवस्थां स्थापयिष्यामः, सुधारयिष्यामः च या मानकीकृता कार्यक्षमा च भवति, निगमशासनस्य दक्षतायां निरन्तरं सुधारं करिष्यामः, उच्चगुणवत्तां आकर्षयितुं, धारयितुं च प्रोत्साहनतन्त्रस्य सामर्थ्यं वर्धयिष्यामः प्रतिभाः ।

तदतिरिक्तं चाइना मोबाईल् "जनस्य कृते जनपदानि दूरसञ्चारश्च" इति मूलमिशनं सदैव मनसि धारयिष्यति तथा च सूचनासेवाप्रौद्योगिकीनवाचारकम्पनीरूपेण स्वस्य महत्त्वपूर्णां भूमिकां निर्वहति। लालसञ्चारस्य उत्तमपरम्पराणां उत्तराधिकारं प्राप्य, जनकेन्द्रितविकासविचारानाम् कार्यान्वयनेन, सामाजिकदायित्वस्य सक्रियरूपेण निर्वहणं कृत्वा, संजालसुरक्षानिर्माणं कृत्वा, हरित-निम्न-कार्बन-विकास-तन्त्रेषु सुधारं कृत्वा, ईएसजी-कार्य-व्यवस्थासु सुधारं च कृत्वा, वयं सूचनासेवा-आपूर्ति-क्षमतासु, सेतुषु च सुधारं कर्तुं प्रयत्नशीलाः स्मः | the digital divide. , तथा च सक्रियरूपेण जनानां आवश्यकतानां सेवां कुर्वन्ति तथा च साधारणसमृद्धिं प्रवर्धयितुं प्रयतन्ते।

भविष्यस्य विकासदिशि चाइना मोबाईलः "महानराष्ट्रस्य" आदर्शानां विश्वासानां च दृढतया पालनं करिष्यति, तथा च चीनीयशैल्याः आधुनिकीकरणस्य साकारीकरणे, सशक्तस्य देशस्य निर्माणस्य व्यापकप्रवर्धनाय, महान् च नूतनं महत्तरं च योगदानं दास्यति प्रौद्योगिकी नवीनतायाः, निगमसुधारस्य सामाजिकदायित्वस्य च पूर्तिद्वारा राष्ट्रियकायाकल्पस्य कारणम् .