शिजियाझुआंग यिलिंग स्वास्थ्यनगरम् : पारम्परिक चीनीयचिकित्सा नवीनतायाः स्वास्थ्यउद्योगस्य च एकीकरणस्य साक्षी भवन्तु

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकचीनीचिकित्सायाः "समग्रदृष्टिकोणात्" रोगानाम् आगमनात् पूर्वं चिकित्सायाः अवधारणापर्यन्तं यिलिङ्गस्वास्थ्यप्रबन्धनकेन्द्रं चिकित्सासेवासु "समग्रदृष्टिकोणस्य" अनुप्रयोगस्य अभ्यासं कुर्वन् आसीत् तथा च नूतने पारम्परिकचीनीचिकित्सायाः विकासमार्गस्य सक्रियरूपेण अन्वेषणं कुर्वन् अस्ति युगम् । "लक्षणभेदस्य चिकित्सायाश्च" अभ्यासस्य माध्यमेन यिलिंग् हेल्थ टेक्नोलॉजी कम्पनी हृदयरोगस्य, वृद्धावस्थायाः चिकित्सायाः च क्षेत्रेषु उल्लेखनीयं परिणामं प्राप्तवती अस्ति अन्तिमेषु वर्षेषु तेषां कृते विविधदीर्घकालीनरोगाणां कृते सटीकौषधानि सफलतया विकसितानि, पारम्परिकचीनीचिकित्सायाः अभिनवरूपान्तरणं च प्रयुक्तानि, येन सफलतायाः प्रगतिः अभवत्

सम्मेलने विशेषज्ञाः विद्वांसः च स्वास्थ्यप्रबन्धनसेवासु पारम्परिकचीनीचिकित्सासंकल्पनानां अभ्यासं विकासं च साझां कृतवन्तः, यथा रोगानाम् निदानार्थं "समग्रदृष्टिकोणस्य" उपयोगः, रोगविकासप्रवृत्तीनां पूर्वानुमानं, जनानां सहायार्थं "रोगनिवारणस्य" अवधारणा च रोगान् निवारयन्ति। तेषां कथनमस्ति यत् आधुनिकप्रौद्योगिकीसाधनद्वारा पारम्परिकचीनीचिकित्सासिद्धान्तः आधुनिकचिकित्साचिकित्सा च मिलित्वा रोगिभ्यः अधिकव्यापकचिकित्सासेवाः प्रदातुं शक्यन्ते।

यिलिंग हेल्थ टेक्नोलॉजी कम्पनी स्वास्थ्योत्पादनेषु, स्वास्थ्यसेवासु, स्वास्थ्यउद्योगस्य आधारविन्यासे च स्वस्य अभिनवक्षमतां प्रदर्शितवती अस्ति। ते पारम्परिक चीनीयचिकित्सासिद्धान्तस्य आधुनिकप्रौद्योगिक्याः च एकीकरणाय बहुपक्षीयस्वास्थ्यसेवाव्यवस्थां निर्मातुं प्रतिबद्धाः सन्ति, यथा व्यक्तिगतस्वास्थ्यउत्पादानाम् विकासः, सटीकनिदानं चिकित्सायोजना च प्रदातुं, स्वस्थजीवनशैल्याः व्यापकसेवाप्रदानाय स्वास्थ्यउद्योगस्य आधारं स्थापयितुं च अभिमुखीकरण समर्थन।

बृहत् स्वास्थ्य-उद्योगस्य तीव्र-विकासेन, "गुणवत्ता"-विषये केन्द्रीकृत्य "नवीनता" प्रति गमनेन सह चीन-स्वास्थ्य-महोत्सवः बृहत्-स्वास्थ्य-उद्योगस्य विकासं प्रवर्धयितुं महत्त्वपूर्णं मञ्चं प्रदाति, स्वस्थस्य चीनस्य लक्ष्यं प्राप्तुं च सहायतां प्रदाति | . इदं सम्मेलनं न केवलं उद्योगस्य आयोजनं, अपितु मानवस्वास्थ्यस्य भविष्येण सह सम्बद्धं गहनं अन्वेषणं सक्रियं च अभ्यासं च अस्ति इति मम विश्वासः अस्ति यत् सर्वेषां पक्षानाम् संयुक्तप्रयत्नेन बृहत् स्वास्थ्य-उद्योगः अवश्यमेव चालितस्य उच्च-गुणवत्ता-विकासस्य दिशि गमिष्यति | innovation, providing a स्वस्थस्य चीनस्य निर्माणे अधिकं योगदानं दातुं मानवस्वास्थ्यस्य कल्याणस्य च उत्तमं भविष्यं निर्मातुं।