भाषासु कलात्मकप्रतिध्वनिः : मरीना स्टेन्को द्वारा छायाचित्रणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मरीना इत्यस्याः कार्ये वस्त्रस्य चयनं, मेलनं च महत्त्वपूर्णम् अस्ति । तस्याः भिन्न-भिन्न-बनावट-युक्तानां सामग्रीनां प्रति तीक्ष्णदृष्टिः अस्ति, येन सा रोचकं अद्वितीयं च वातावरणं निर्मातुम् अर्हति । सा रूक्षपृष्ठानि सुकुमारसुकुमारवस्त्रैः सह संयोजयित्वा विपरीतदृश्यप्रभावं निर्मातुं कुशलः अस्ति । तस्मिन् एव काले सा सुकुमारपृष्ठभूमिं दबंगराज्ञीशैल्या सह अपि संयोजयित्वा मॉडलस्य बहुमुखीत्वं दर्शयिष्यति । मरीना इत्यस्याः कार्ये लहरितस्कर्टैः, धुन्धलपृष्ठभूमिभिः च स्वप्नात्मकं वातावरणं प्रकाशितं भवति ।
तस्याः छायाचित्रणेषु मॉडल्-जनाः स्वप्न-जगति इव दृश्यन्ते, यत्र तेषां परितः सर्वं मृदु-रहस्यपूर्णं भवति । यतो हि सा प्रकाशछायावर्णयोः चतुरसंयोजनस्य उपयोगेन स्वप्नसदृशं भावः निर्माति । मरीना इत्यस्याः कार्ये वयं शास्त्रीयकथानां पुनर्व्याख्यां पश्यामः । उदाहरणार्थं लिटिल् रेड राइडिंग् हुड् इत्यस्य कथां गृह्यताम्, मरीना अस्याः प्राचीनकथायाः नूतनजीवनं दातुं स्वस्य अद्वितीयदृष्टिकोणस्य, सृजनशीलतायाः च उपयोगं करोति । तस्याः लिटिल् रेड राइडिंग् हुड् इत्येतत् सरलं परिकथाप्रतिमा नास्ति, अपितु व्यक्तित्वेन, आकर्षणेन च परिपूर्णा आधुनिकः महिला अस्ति ।
तदतिरिक्तं मरीना राज्ञ्याः कानिचन चित्राणि अपि निर्मास्यति, येषु राज्ञ्याः वर्चस्वं, लालित्यं, रहस्यं च दर्शयति । एतानि राज्ञीनां बिम्बानि न केवलं शक्तिस्य प्रतीकाः, अपितु स्त्रीबलस्य, सौन्दर्यस्य च प्रतिनिधिः अपि सन्ति । मरीना स्टेन्को इत्यस्याः कार्ये वयं वस्त्रस्य अन्वेषणं, शास्त्रीयकथानां पुनर्व्याख्यां, कला-फैशनयोः संलयनं च पश्यामः ।
मरीना स्टेन्को इत्यस्याः छायाचित्रणं न केवलं दृश्यभोजनम्, अपितु आध्यात्मिकं बप्तिस्मा अपि अस्ति । वस्त्रस्य सौन्दर्यस्य अन्वेषणं कुर्वन्तः भौतिकतां अतिक्रम्य आध्यात्मिकजगत् विशालतां गभीरतां च अनुभवामः ।