बाढयुद्धं आपत्कालीन-उद्धारं च : इस्पात-चतुष्कोणयुक्तः तटबन्धः, अग्रणीः दलस्य सदस्याः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चिफेङ्ग-नगरस्य सोङ्गशान्-मण्डलस्य ताइपिङ्ग्डी-नगरस्य ज़िया शुलिन्जी-ग्रामे ७९ तमे समूहसेनायाः एकः ब्रिगेड् तया प्रवहन्त्याः लाओहा-नद्याः जलबन्धं सुदृढं कुर्वन् अस्ति, दीर्घे जलबन्धरेखायां दूरतः द्रष्टुं शक्यते यत् कश्चन व्यक्तिः अस्ति अन्येभ्यः अपेक्षया द्रुततरं वालुकापुटं वहन्तः अधिकारिणः सैनिकाः च द्रुततराः सन्ति। सैनिकाः परिचयं दत्तवन्तः यत् सः पुरुषः तेषां बटालियनसेनापतिः काङ्ग लिमिन् अस्ति । प्रातः ७ वादनतः अपराह्णपर्यन्तं प्रायः ४० वर्षीयः पुरुषः स्कन्धेषु वालुकापुटं वहन् तटबन्धं प्रति परिवहनं कुर्वन् आसीत् तस्य स्कन्धाः रक्ताः मर्दिताः आसन् । यदा कश्चन तस्य साक्षात्कारं कर्तुम् इच्छति स्म तदा काङ्ग लिमिन् इत्यनेन यथाशक्ति अस्वीकारः कृतः यत् "अस्माकं सैनिकानाम् अधिकं साक्षात्कारं कुरुत, ते एव सर्वाधिकं परिश्रमं कुर्वन्ति!" all party members and cadres ते सर्वे दलस्य अग्रभागं प्रति त्वरितम् अगच्छन्, तदनन्तरं उच्चमनोबलयुक्ताः सैनिकाः।
हुलुडाओ-नगरस्य जियान्चाङ्ग-मण्डले बाढ-युद्धस्य उद्धार-कार्यक्रमस्य च अग्रपङ्क्तौ ७९ तमे समूहसेनायाः एकस्य ब्रिगेडस्य दलस्य सदस्यानां कमाण्डो-दलः सम्पर्कं त्यक्तवन्तः ग्रामेषु धावति स्म याओवाङ्गमियाओ-नगरात् गच्छन् अधिकारिणः सैनिकाः च ज्ञातवन्तः यत् केचन ग्रामिणः गृहे फसन्ति, गम्भीरस्थितौ च सन्ति । ते तत्क्षणमेव द्रुतगतिना प्रवहन्त्याः नदीयाः माध्यमेन गत्वा पाशाः, जीवनरक्षकजाकेटाः इत्यादीनि बहिः निष्कास्य उद्धारकार्यं प्रारब्धवन्तः । एकस्मिन् स्वतन्त्रे प्राङ्गणे अधिकारिणः सैनिकाः च गृहे फसन्तं वृद्धं ज्ञात्वा दलस्य सदस्यः झाओ होङ्गलियाङ्गः सीढीं प्राप्य प्राङ्गणे आरुह्य वृद्धं सफलतया उद्धारितवान् "शीघ्रं मम मातरं तारयतु..." यदा अधिकारिणः सैनिकाः च याङ्गमाडियान्जी-नगरस्य समीपं गतवन्तः तदा एकः ग्रामजनः साहाय्यं याचयितुम् आगतः। तस्य माता रोगी आसीत्, गृहे प्राणवायुः आवश्यकी इति निष्पन्नम्, परन्तु विद्युत्-विच्छेदेन तस्याः मोबाईल-फोने कोऽपि संकेतः नासीत्, सा च बहिः जगतः सह संवादं कर्तुं असमर्था आसीत् स्थितिं ज्ञात्वा अधिकारिणः सैनिकाः च तत्क्षणमेव ग्रामजनानां गृहेषु गत्वा उपग्रहदूरभाषाणां उपयोगेन प्रासंगिकविभागैः सह सम्पर्कं कुर्वन् जनरेटरस्य मरम्मतं कर्तुं साहाय्यं कर्तुं प्रयतन्ते स्म। जनरेटरस्य वितरणानन्तरं वृद्धस्य प्राणवायुप्रदायः पुनः प्राप्तः, तस्य तात्कालिकस्य आवश्यकतायाः निवारणं कृतवान् । "यदा जनसमूहः संकटे भवति तदा दलस्य सदस्याः अग्रणीः भवेयुः, अग्रणीः च भवेयुः, ब्रिगेडस्य दलस्य सदस्यस्य कमाण्डोदलस्य नेता शि जियानवेई इत्यनेन उक्तं यत् ते षट् "नष्टसंपर्कस्य" स्थितिं प्रतिवेदयितुं ३० किलोमीटर् अधिकं पादचारेण गतवन्तः।" ग्रामेषु यथाशीघ्रं, तथा च प्रभावितजनानाम् समये सहायतां प्राप्तुं send खनिजजलं अन्यसामग्री च द्वयोः गम्भीररूपेण प्रभावितयोः ग्रामयोः प्रदत्तम्। "दलस्य सदस्यः ध्वजः भवति" इति समूहसेनायाः नेता उक्तवान् यत् जलप्रलयात् आरभ्य दलस्य सदस्याः कार्यकर्तारः च सर्वदा अग्रपङ्क्तौ युद्धं कुर्वन्ति, व्यावहारिककार्यैः कष्टानां निवारणे अग्रणीः भवन्ति, अविनाशी "इस्पातस्य तटबन्धाः" निर्मान्ति। and doing their best to protect the जनानां जीवनस्य सम्पत्तिस्य च अभयम् ।