अङ्कीययुगे कूर्दनम् : कम्प्यूटिंगशक्तिः आँकडानां च एकीकरणस्य अन्वेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शने स्वभाषणे राष्ट्रिय-आँकडा-प्रशासनस्य निदेशकः लियू-लीहोङ्ग्-इत्यनेन “पूर्वीय-आँकडा-पाश्चात्य-गणना”-परियोजनायाः उल्लेखनीय-प्रगतेः घोषणा कृता २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते "पूर्वीय-डिजिटल-पाश्चात्य-गणना" इत्यस्य अष्टसु प्रमुखेषु राष्ट्रिय-केन्द्र-नोड्-मध्ये प्रत्यक्ष-निवेशः ४३.५ अरब-युआन्-अधिकः अभवत्, संजाल-विलम्बता स्वीकार्य-परिधि-मध्ये नियन्त्रिता अस्ति, ऊर्जा-दक्षता (pue) च १.०४ इति । एतेन पश्चिमप्रदेशे कम्प्यूटिंगशक्तिः क्रमेण स्थानान्तरणं भवति ।
“अङ्कीय अर्थव्यवस्थायुगे नूतनं उत्पादकशक्तिं कम्प्यूटिंगशक्तिः अस्ति” इति लियू लिएहोङ्ग् इत्यनेन दर्शितं यत् कम्प्यूटिंगशक्तिविकासस्य डिजिटल अर्थव्यवस्थायाः च एकीकरणेन समाजे नूतनाः अवसराः आगमिष्यन्ति इति। देशः अधिकपूर्णं आँकडा आधारभूतसंरचनाप्रणालीं स्थापयितुं, सामान्यगणनाशक्तिः, बुद्धिमान् कम्प्यूटिंगशक्तिः, सुपरकम्प्यूटिंगशक्तिः, क्वाण्टमगणनाशक्तिः च एकीकृतविकासं प्रवर्धयति, विषमसंलयनं, अनुप्रयोगनेतृत्वेन, परस्परसम्बद्धं सामान्यगणनाशक्तिं बुद्धिमान् च समर्थयितुं च कठिनं कार्यं कुर्वन् अस्ति computing fusion platforms and super computing power अन्तर्जालमञ्चानां निर्माणं विचारयन्तु।
तस्मिन् एव काले राज्यं आँकडा-एकीकरणं, संसाधनं, प्रसारणं, अनुप्रयोगं, सुरक्षां च सुदृढं कर्तुं, आँकडा-प्रबन्धनस्य कार्यक्षमतां, सुरक्षां च सुनिश्चित्य आँकडा-संरचनानां निर्माणं सक्रियरूपेण प्रवर्धयति कम्प्यूटिंग संसाधनानाम् विन्यासस्य अनुकूलनं कृत्वा वयं कम्प्यूटिंग संसाधनानाम् विविधं एकीकृतं च विकासं प्राप्तुं शक्नुमः तथा च देशस्य डिजिटलरूपान्तरणस्य बुद्धिमान् उन्नयनस्य च कृते ठोसदत्तांशसमर्थनं प्रदातुं शक्नुमः।
लियू लिएहोङ्ग् इत्यनेन उक्तं यत् राष्ट्रियदत्तांशसंरचनायाः निर्माणे नूतनानां तकनीकीमार्गाणां सक्रियरूपेण अन्वेषणं भविष्यति, तथा च विभिन्नानां तकनीकीमार्गानां पायलटपरीक्षां सक्रियरूपेण कर्तुं, विश्वसनीयदत्तांशसञ्चारस्य तकनीकीमार्गान् प्रवर्धयितुं च परिस्थितिः, अनुभवः, इच्छाशक्तिः, क्षमता च सन्ति इति नगरानां समर्थनं भविष्यति .अन्वेषणं कृत्वा प्रयतस्व। एतेन ज्ञायते यत् भविष्ये देशः आँकडानां सुरक्षां प्रभावी उपयोगं च सुनिश्चित्य दत्तांशसुरक्षायां गोपनीयतासंरक्षणं च अधिकं ध्यानं दास्यति।