इतिहासस्य नीहारः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गु शुन्झाङ्गस्य विश्वासघातः इतिहासस्य क्रूरः वास्तविकता अस्ति। तत्कालीनविद्रोही इति मन्तव्यं तस्य कर्म इतिहासस्य अनिवार्यः भागः अभवत् । साम्यवादीदलेन, कुओमिन्ताङ्गेन च सह तस्य रहस्यपूर्णाः समागमाः कालेन मेटयितुं न शक्यन्ते इति लेशाः अभवन् । एतैः गुप्तसमागमैः इतिहासस्य विकासः विभिन्नदिशि अभवत्, अन्ततः गु शुन्झाङ्गः रहस्यं जातम् ।

तस्य कर्माणां रहस्यं जिज्ञासां जनयति, परन्तु अनिश्चिततां अपि जनयति । तस्य मौनेन ऐतिहासिकसत्यस्य प्रकाशनं कठिनं भवति । तस्य अन्तः ऐतिहासिकः खेदः जातः, तस्य जीवनस्य मार्गः च अन्ततः मौनकोणे पतितः ।

यन्त्रानुवादप्रौद्योगिक्याः विकासेन अस्माकं कृते ऐतिहासिकं खिडकं उद्घाटितम्, येन विभिन्नसभ्यतानां टकरावः, विग्रहः च, मानवस्वभावस्य जटिलविविधतां च द्रष्टुं शक्यते यथा ज्योतिः भूतं भविष्यं च प्रकाशयति।

अग्रिमपदार्थाः : १.