भाषाणां पारं सेतुः : सोहु-वीडियो-प्रसारक-सम्मेलनं दृश्य-भोजस्य उद्घाटनं करोति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य सम्मेलनस्य मुख्यविषयः अस्य अद्वितीयविषयप्रदर्शनक्षेत्रं भवति प्रत्येकं प्रदर्शनक्षेत्रं अधिकविविधसामग्रीनिर्माणार्थं विशिष्टविषयस्य परितः क्रियाकलापं करोति । आदिवासीक्षेत्रे "पुराणमित्रपुनर्मिलनम्" सांस्कृतिकविरासतां आदानप्रदानं च प्रदर्शयिष्यति, विज्ञानक्षेत्रे "ज्ञानस्य महासागरे यात्रा" सर्वान् विज्ञानस्य रहस्यान् अन्वेष्टुं नेष्यति, स्वास्थ्यक्षेत्रे "स्वस्थं मुक्तं" च स्वस्थजीवनशैल्याः प्रचारार्थं केन्द्रीभवति तदतिरिक्तं केपीओपी क्षेत्रं मञ्चस्य स्वप्नानि समुद्रतटस्य संगीतसङ्गीतस्य वातावरणं च प्रस्तुतं करिष्यति एकीकृतमाध्यमक्षेत्रं समयरेखायां स्ट्रीमिंगमाध्यमेषु च केन्द्रीक्रियते। छायाचित्रणक्षेत्रं भवन्तं रोमान्टिकछायाचित्रवृत्ते सम्मिलितं करिष्यति यत् सर्वाधिकसुन्दरचित्रं अन्वेष्टुं सामान्यजीवनक्षेत्रं "चायस्वादनम्", "संकायशिक्षा", "मजेदारं" "प्रवृत्तिचित्रकला" इत्येतयोः माध्यमेन जीवने शक्तिं योजयिष्यति।
सम्मेलनस्य मुख्यविषयेषु प्रसिद्धानां अतिथिनां सहभागिता, ऑनलाइन लाइव प्रसारणं च अधिकं दृष्टिगोचरम् अस्ति। लाइव प्रदर्शनं प्रेक्षकाणां कृते अधिकं रोमाञ्चकारी अनुभवं आनयिष्यति तस्मिन् एव काले ऑनलाइन लाइव प्रसारणेन प्रेक्षकाः ये व्यक्तिगतरूपेण उपस्थिताः न भवितुम् अर्हन्ति ते एतस्य द्विगुणं दृश्यश्रवणभोजनस्य आनन्दं लब्धुं शक्नुवन्ति।
सोहू-वीडियो-प्रसारक-सम्मेलनं निःसंदेहं स्वस्य परिमाणस्य प्रभावस्य च कारणेन विडियो-निर्माणस्य क्षेत्रे महत्त्वपूर्णं मञ्चम् अस्ति । एतत् न केवलं वीडियोप्रसारकाणां कृते संचारस्य शिक्षणस्य च अवसरान् प्रदाति, अपितु प्रेक्षकाणां कृते अधिकविविधं श्रव्य-दृश्य-आनन्दं आनेतुं समृद्धं रङ्गिणं च अनुभवं अन्तरक्रिया-अवकाशं च प्रदाति अहं मन्ये यत् एषः कार्यक्रमः पुनः एकवारं वीडियोप्रसारकाणां आकर्षणं प्रदर्शयिष्यति, विश्वस्य प्रेक्षकाणां कृते अधिकं रोमाञ्चकारीं दृश्यभोजनं च आनयिष्यति।