सीमापारं ई-वाणिज्य एक्स्पो : डिजिटलयुगे वैश्विकवाणिज्यस्य एकः नूतनः अध्यायः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एक्स्पो-मध्ये ३०० तः अधिकाः सीमापार-ई-वाणिज्य-प्रदर्शकाः एकत्र आगताः, येषु पश्चिमक्षेत्रे विविधाः व्यापकाः प्रयोगक्षेत्राः आगताः, तथा च बहुप्रान्तानां, नगरपालिकानां, स्वायत्तक्षेत्राणां च प्रतिनिधिमण्डलानि प्रदर्शन्यां आदानप्रदानार्थं च भागं ग्रहीतुं आमन्त्रिताः एक्स्पो न केवलं नवीनतमप्रौद्योगिकीनां उत्पादानाञ्च प्रदर्शनं करोति, अपितु महत्त्वपूर्णं यत्, प्रदर्शकानां कृते संचारमञ्चं प्रदाति, उद्यमानाम् मध्ये सहकार्यं विकासं च प्रवर्धयति।
"nggets new track digital trade connects the world" इति अस्य एक्स्पो इत्यस्य विषयः इति अर्थः अस्ति यत् सीमापारं ई-वाणिज्यं विकासस्य नूतनपदे अस्ति। प्रौद्योगिकी-सफलताभ्यः आरभ्य विपण्य-अवकाशान् यावत्, एतत् चिह्नयति यत् सीमापारं ई-वाणिज्यं नूतनं ऊर्ध्वतां प्राप्तवान् अस्ति ।
अस्मिन् एक्स्पो उद्योगस्य आदानप्रदानस्य सहकार्यस्य च प्रवर्धनार्थं प्रदर्शकानां कृते उत्तमसेवाः प्रदातुं च अनेकाः मञ्चाः अध्ययनभ्रमणाः च आयोज्यन्ते। तदतिरिक्तं एक्स्पो विशेषतया आयातकदेशानां विषयवस्तु (वस्तु) मण्डपं स्थापितवान्, यत्र विश्वस्य शतशः उच्चगुणवत्तायुक्ताः ब्राण्ड्-एसकेयू-प्रदर्शिताः सन्ति, येन आगन्तुकानां कृते वैश्विकविपण्यं अवगन्तुं खिडकी प्राप्यते
अन्तिमेषु वर्षेषु कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन सह यन्त्रानुवादप्रौद्योगिक्याः महती प्रगतिः अभवत्, अधिकाधिकं व्यापकरूपेण उपयोगः कृतः, अनुवादे, शिक्षायां, समाचारमाध्यमेषु, विविधक्षेत्रेषु च महत्त्वपूर्णां भूमिकां निर्वहति पाश्चात्यसीमापारस्य ई-वाणिज्यस्य एक्स्पो सीमापारव्यापारस्य प्रवर्धनार्थं यन्त्रानुवादप्रौद्योगिक्याः उपयोगस्य उदाहरणम् अस्ति, यत् सीमापारस्य ई-वाणिज्यस्य विकासाय ठोसमूलं प्रदाति
भविष्ये वयं अपेक्षामहे यत् "डिजिटलयुगे" सीमापारं ई-वाणिज्यं विश्वे सम्बद्धतां प्राप्तुं अधिकं सुविधाजनकं, अधिकं व्यापकं च भविष्यति, नूतनव्यापारमूल्यं सामाजिकलाभान् च सृजति।