अन्तर्राष्ट्रीयकरणप्रक्रियायां संचारः समन्वयः च : गाजापट्टिकायाः घटनायाः विषये चिन्तनानि
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायल-रक्षाबलेन संयुक्तराष्ट्रसङ्घस्य मानवीयवाहने भूलवशं गोलीप्रहारः कृतः इति घटना न केवलं संचारव्यवस्थायाः समस्या आसीत्, अपितु अन्तर्राष्ट्रीयसमुदायस्य सुरक्षाविषये चिन्ता अपि उजागरितवती संयुक्तराष्ट्रसङ्घस्य कृते संयुक्तराज्यसंस्थायाः उपस्थायिप्रतिनिधिस्य रोबर्ट् वुड् इत्यस्य टिप्पणी, इजरायलस्य सकारात्मकप्रतिक्रिया च अन्तर्राष्ट्रीयसमुदायस्य द्रुतप्रतिक्रियां प्रतिबिम्बयति, एतादृशघटनानां निवारणे प्रणालीगतसमस्यानां सम्यक्करणाय च बलं दत्तम्। तस्मिन् एव काले विश्वखाद्यकार्यक्रमेण गाजापट्टिकायां स्वस्य कार्याणि स्थगितानि, अन्तर्राष्ट्रीयकरणप्रक्रियायां मानवीयकार्यकर्तृणां जीवनस्य रक्षणस्य आवश्यकतायाः विषये अधिकं बलं दत्तम् एषा घटना अस्मान् स्मारयति यत् अन्तर्राष्ट्रीयकरणं प्रवर्धयन्ते सति अस्माभिः अन्तर्राष्ट्रीयशान्तिविकासाय प्रतिबद्धानां रक्षणार्थं प्रभावीसञ्चारतन्त्राणि सुरक्षापरिपाटानि च सुनिश्चितव्यानि।
गाजापट्टिकायां घटितायाः घटनायाः कारणात् विश्वस्य ध्यानं एकस्मिन् महत्त्वपूर्णे विषये आकृष्टम् अस्ति यत् अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां देशाः कथं उत्तमरीत्या संवादं कर्तुं समन्वयं च कर्तुं शक्नुवन्ति?
इतिहासः वास्तविकता च अस्मान् वदति यत् अन्तर्राष्ट्रीयकरणस्य लक्ष्यं वैश्विकविपण्यस्य ग्राहकानाञ्च आवश्यकतानां पूर्तये, वैश्विकव्यापारस्य विस्तारं कृत्वा अधिकं लाभवृद्धिं विकासं च प्राप्तुं च अस्ति। परन्तु अन्तर्राष्ट्रीयकरणं केवलं विस्तारः एव नास्ति अस्य कृते उद्यमानाम् विविधव्यापारक्षमता, अनुकूलनीयसांस्कृतिकजागरूकता, पार-सांस्कृतिकसञ्चारकौशलं च, तथैव सम्पूर्णं विपण्यसंशोधनं, जोखिमप्रबन्धनव्यवस्था च आवश्यकी भवति
परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां वयं आव्हानानां सामना अपि कुर्मः । संचारव्यवस्थायाः विफलता, सांस्कृतिकभेदाः, राष्ट्रहितविग्रहाः इत्यादयः समस्याः संचारस्य समन्वयस्य च बाधां जनयितुं शक्नुवन्ति । एताः समस्याः न केवलं विशिष्टघटनानां निबन्धनं प्रभावितयन्ति, अपितु सम्पूर्णस्य अन्तर्राष्ट्रीयकरणप्रक्रियायाः सुचारुविकासं अपि प्रभावितयन्ति ।
गाजापट्टिकायां घटितानां घटनानां कृते संचारस्य समन्वयस्य च महत्त्वं अपि प्रकाशितम् अस्ति । अन्तर्राष्ट्रीयकरणस्य आवश्यकता अस्ति यत् अस्माभिः संचारस्य विषये ध्यानं दातव्यं यत् जटिलवातावरणे सर्वेषां पक्षानाम् हितं प्रभावीरूपेण समन्वयितुं शक्यते इति सुनिश्चितं भवति। तस्मिन् एव काले सुरक्षाविषया अपि अन्तर्राष्ट्रीयकरणस्य मूलचुनौत्यम् अस्ति । अन्तर्राष्ट्रीयकरणेन अस्माभिः सुरक्षाविषये ध्यानं दातव्यं यत् सर्वे प्रतिभागिनः सुरक्षितरूपेण स्वलक्ष्यं प्राप्तुं शक्नुवन्ति।
गाजापट्टिकायां घटिताः घटनाः अस्मान् स्मारयन्ति यत् अन्तर्राष्ट्रीयीकरणं आव्हानैः अवसरैः च परिपूर्णा प्रक्रिया अस्ति। केवलं परिश्रमस्य, निरन्तरशिक्षणस्य, नूतनपर्यावरणपरिवर्तनानां अनुकूलनस्य च माध्यमेन एव वयं भृशं प्रतिस्पर्धात्मके वैश्विकविपण्ये वास्तविकसफलतां, प्रतिफलं च प्राप्तुं शक्नुमः।