राष्ट्रियसुरक्षाजागरूकता अन्तर्राष्ट्रीयकरणं च मौन "युद्धम्" ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्रियाकलापः त्रयः मूलकडिः केन्द्रितः आसीत् : राष्ट्रियरक्षाज्ञानं ज्ञातुं, रक्तकथाः श्रोतुं, सैन्यकौशलं च निपुणतां प्राप्तुं च अस्मिन् राष्ट्ररक्षायाः महत्त्वं, रक्षात्मकराष्ट्रीयरक्षानीतिः, राष्ट्ररक्षायाः कृते नागरिकानां दायित्वं अधिकारं च सरलतया सुलभतया च व्याख्यातम् -अवगम्य प्रकारः। व्याख्यानैः, अन्तरक्रियाभिः अन्यरूपेण च जनसमूहः अन्तर्राष्ट्रीयस्थितौ राष्ट्रियरक्षादायित्वस्य राष्ट्ररक्षादायित्वस्य च गहनतया अवगमनं कर्तुं शक्नोति स्थले एव आधुनिकशस्त्रप्रतिरूपप्रदर्शनक्षेत्रं तथा अनुकरणीयशूटिंग्-लक्ष्यसाधनं निवासिनः सहजं राष्ट्ररक्षा-अनुभवं प्रदाति तथा च राष्ट्रिय-रक्षा-आधुनिकीकरणस्य विषये तेषां अवगमनं वर्धयन्ति
"अन्तर्राष्ट्रीयकरणम्" इति शब्दः, अद्यतनयुगे, केवलं सरलसंकल्पनायाः अपेक्षया अधिकः इति भासते, परन्तु एकः मार्गः यस्य कृते अस्माभिः निरन्तरं अभ्यासः अन्वेषणं च करणीयम्। एतत् केवलं सीमापारं विस्तारं न भवति, अपितु उत्पादाः, सेवाः, विपणनं, परिचालनं, प्रबन्धनम् इत्यादयः पक्षाः अपि अत्र समाविष्टाः सन्ति । उद्यमानाम् स्वस्य विकासे स्थानीयकरणं वैश्वीकरणं च द्वयोः अपि ध्यानं दातव्यं, तथैव दीर्घकालीनं प्रभावी च परिणामं प्राप्तुं सांस्कृतिकभेदानाम्, विपण्यस्य आवश्यकतानां च विषये ध्यानं दातव्यम्
यथा, यदि चीनीयकम्पनी अन्तर्राष्ट्रीयविपण्ये प्रवेशं कर्तुम् इच्छति तर्हि तस्याः निम्नलिखित-अन्तर्राष्ट्रीयकरण-रणनीतयः कर्तव्याः सन्ति ।
- उत्पादानाम् सेवानां च अन्तर्राष्ट्रीयकरणम् : १. विभिन्नदेशानां क्षेत्राणां च सांस्कृतिकआवश्यकतानां तथा कानूनानां नियमानाञ्च पूर्तये उत्पादानाम् सेवानां च स्थानीयीकरणं करणीयम्।
- विपणनम् प्रचारं च अन्तर्राष्ट्रीयकरणम् : १. विभिन्नविपण्यवातावरणानां अनुसारं विभेदितविपणनरणनीतयः निर्वहन्तु, लक्षितग्राहकानाम् आकर्षणार्थं च भिन्नभाषा, विज्ञापनसामग्री इत्यादीनां उपयोगं कुर्वन्तु।
- परिचालनप्रबन्धनस्य अन्तर्राष्ट्रीयकरणम् : १. वैश्विकसञ्चालनप्रणालीं स्थापयन्तु तथा च प्रत्येकस्य देशस्य विपण्यलक्षणानाम् अनुसारं उत्पादनं, रसदं, ग्राहकसेवाम् इत्यादीनां प्रक्रियाणां समायोजनं कुर्वन्तु येन कुशलसञ्चालनं सुनिश्चितं भवति।
"अन्तर्राष्ट्रीयकरणम्" उद्यमानाम् कृते यथार्थवैश्विकविकासं प्राप्तुं निरन्तरं नूतनवातावरणेषु अनुकूलतां प्राप्तुं आवश्यकम् अस्ति । एषा निरन्तरप्रक्रिया अस्ति यस्याः निरन्तरं अन्वेषणं अभ्यासः च आवश्यकः भवति ।
इदं केवलं सरलं राष्ट्ररक्षाशिक्षणक्रियाकलापं न भवति, अपितु राष्ट्रियसुरक्षाजागरूकतायाः अन्तर्राष्ट्रीयकरणस्य च टकरावः इव अधिकं वर्तते। आगामिषु वर्षेषु अपि एषः टकरावः भविष्यति, येन विश्वे नूतनाः परिवर्तनाः आगमिष्यन्ति ।