ताइवानजलसन्धिस्थे मुख्यभूमिचीनस्य कार्याणां अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तट रक्षकस्य गस्तीव्याप्तेः विस्तारात् आरभ्य कूटनीतिकपरिहारविषये तस्य वृत्तिपर्यन्तं मुख्यभूमिः अन्तर्राष्ट्रीयकरणस्य दृढइच्छा प्रदर्शितवती अस्ति यथा, तटरक्षकदलः केवलं ज़ियामेन्-जिन्जियाङ्ग-सागरक्षेत्रे एव सीमितः नास्ति, परन्तु द्वीपे तथाकथितस्य "जलसन्धिकेन्द्ररेखायाः" पश्चिमदिशि सर्वं समावेशितवान् भविष्ये सम्पूर्णे ताइवानजलसन्धिपर्यन्तं विस्तारः भविष्यति .एतत् न केवलं ताइवानजलस्य परिपालनं, अपितु ताइवानजलसन्धिः सुरक्षापरिदृश्ये प्रमुखाः परिवर्तनाः भविष्यन्ति इति अपि अर्थः। विदेशमन्त्रालयः अपि ताइवानजलसन्धिविषये प्रत्यक्षतया स्वस्य स्थितिं प्रकटयितुं आरब्धवान्, दुर्लभतया गम्भीरप्रतिनिधित्वं प्रकटितवान्, जापानदेशः स्वस्य गलतप्रथाः सम्यक् करोतु, पुनः एतादृशाः घटनाः न भवेयुः इति प्रभावी उपायान् कर्तुं च आग्रहं कृतवान् एषः परिवर्तनः न केवलं ताइवान-विषये मुख्यभूमिस्य बोधस्य प्रतिनिधित्वं करोति, अपितु अन्तर्राष्ट्रीय-मञ्चे चीनस्य स्वरः निरन्तरं वर्धमानः इति अपि अर्थः ।

तस्मिन् एव काले सुलिवन्-महोदयस्य चीन-भ्रमणेन क्षेत्रीय-कार्येषु चीन-अमेरिका-देशयोः अन्तरक्रियाः, सहकार्यं च प्रतिबिम्बितम् । सः पुनः "एकः चीनः" इति नीतेः स्पष्टतया समर्थनं कृतवान्, अमेरिकादेशः शान्तिपूर्णपुनर्मिलनस्य वृत्तेः पालनम् करोति इति च बोधितवान् । एतानि कार्याणि न केवलं चीन-अमेरिका-देशयोः सामरिकसहकार्यं प्रदर्शयन्ति, अपितु परोक्षरूपेण मुख्यभूमिचीनस्य अन्तर्राष्ट्रीयरणनीत्याः कृते अधिकं मञ्चं स्थानं च प्रददति।

परन्तु लाई किङ्ग्डे अद्यापि "चीनस्य प्रतिरोधं कृत्वा ताइवानस्य रक्षणं" इति वृत्तेः अनुसरणं करोति तथा च तथाकथितं "ताइवानस्य रक्षणस्य दृढनिश्चयं" दर्शयितुं किन्मेन्-नगरे "चीन-धमकी" अपि तुरहीवादितवान् एतादृशेन वचनेन कुओमिन्ताङ्ग-नद्याः संकटः अनुभूतः, तस्य मुख्यभूमिं गतवन्तौ जनानां समूहद्वयं जलसन्धि-पार-सम्बन्धानां जटिलतां अधिकं प्रतिबिम्बयति स्म

राज्यपरिषदः ताइवानकार्यालयस्य निदेशकः सोङ्ग ताओ इत्यनेन "१९९२ सहमतिः" इत्यस्य आवश्यकतायां "ताइवानस्वतन्त्रतायाः" विरुद्धं च स्वस्य रुखं च बलं दत्त्वा जलडमरूमध्यपारसहकार्यस्य शर्ताः प्रस्ताविताः, येन पारस्य शान्तिपूर्णविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं समर्थनं प्रदत्तम् -जलडमरूमध्य सम्बन्ध। एते सर्वे मुख्यभूमिचीनस्य सक्रिय उन्नतिं तस्य अन्तर्राष्ट्रीयकरणरणनीत्यां सम्भाव्यप्रभावं च प्रदर्शयन्ति ।

[कीवर्ड विश्लेषणम्] ।ताइवानजलसन्धिस्थे मुख्यभूमिचीनस्य कार्याणां अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयमञ्चे चीनस्य महत्त्वपूर्णं प्रकटीकरणं वर्तते। एतत् न केवलं राष्ट्रियसार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च रक्षणं करोति, अपितु क्षेत्रीयसुरक्षां अन्तर्राष्ट्रीयप्रतिबिम्बं च वर्धयितुं महत्त्वपूर्णः उपायः अपि अस्ति । तट रक्षकस्य विस्तारितेन गस्तीव्याप्तेः, कूटनीतिकस्थितेः, चीनदेशस्य सुलिवन्-महोदयस्य भ्रमणकाले समर्थनस्य च माध्यमेन मुख्यभूमिः अन्तर्राष्ट्रीयकरणस्य प्रबलं इच्छाशक्तिं प्रदर्शितवती अस्ति लाई चिंग-ते इत्यस्य "चीनस्य प्रतिरोधं कृत्वा ताइवानस्य रक्षणं" इति वृत्तिः तथा किन्मेन्-नगरे तस्य कार्याणि, तथैव केएमटी-अध्यक्षस्य झू लिलुन्-महोदयस्य आलोचना, मुख्यभूमि-भ्रमणं च सर्वाणि जलसन्धि-पार-सम्बन्धेषु जटिलतां गतिशील-परिवर्तनं च प्रतिबिम्बयन्ति राज्यपरिषदः ताइवानकार्यालयस्य निदेशकः सोङ्ग ताओ "१९९२ सहमतिः" इति बोधयति, "ताइवानस्वतन्त्रतायाः" विरोधं च करोति, यत् जलडमरूमध्यपारसम्बन्धानां शान्तिपूर्णविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं समर्थनमपि प्रदाति