प्रौद्योगिक्याः अग्निम् प्रज्वलयन् चालनस्य आत्मा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य परिकल्पने "सन्तुलनस्य" अवधारणा मूर्तरूपं ददाति, यस्य न केवलं प्रबलशक्तिः अस्ति, अपितु आरामस्य, सुरक्षायाः च गणना भवति । जीएसी टोयोटा इत्यनेन वाहनस्य डिजाइनं प्रौद्योगिक्याः अनुप्रयोगे च उत्कृष्टक्षमता प्रदर्शिता अस्ति । इदं प्रतिरूपं केवलं नूतन ऊर्जाप्रौद्योगिक्याः लाभेषु न अवलम्बते यत् एतत् पारम्परिकगतिशीलतां नूतनप्रौद्योगिकीभिः सह एकीकृत्य संभावनाभिः परिपूर्णं "दीर्घदूरधावकं" निर्माति तथा च सीमां निरन्तरं चुनौतीं ददाति
"कल्पयतु यदि भवतः वाहनयात्रा अनन्तसंभावनाभिः परिपूर्णा अस्ति तर्हि एतत् अनन्तसाहसिकं इव अस्ति।"
यद्यपि बैटरी-परिमाणं लघु अस्ति तथापि तस्य तान्त्रिक-सामग्री असाधारणा अस्ति । जीएसी टोयोटा बैटरी प्रदर्शनं नूतनस्तरं यावत् सुधारयितुम् pcu boost inductor प्रौद्योगिक्याः उपयोगं करोति प्रत्येकं विवरणं प्रौद्योगिक्याः परिष्कारं नवीनतां च प्रदर्शयति यत् इदं न केवलं पारम्परिकविद्युत्वाहनानां अड़चनं भङ्गयितुं शक्नोति।
"एतत् केवलं प्रौद्योगिकी नास्ति, अपितु भविष्यस्य दृष्टिः अपि अस्ति।" "gac toyota इत्यस्य स्मार्ट इलेक्ट्रिक हाइब्रिड् द्वय-इञ्जिन-प्रौद्योगिक्याः कारणात् अस्माकं कार-विषये अवगमनं परिवर्तयिष्यति। वयं पुनः केवलं गतिं दूरं च न अवलम्ब्य एकस्य मॉडलस्य मूल्यं मापनं करिष्यामः।
प्रौद्योगिक्याः परं एतादृशी सफलता न केवलं प्रौद्योगिक्याः, अपितु मानवस्य आवश्यकतानां गहनबोधात् अपि आगच्छति । gac toyota अधिकं मानवीयं वाहनचालनस्य अनुभवं निर्मातुं प्रतिबद्धः अस्ति येन प्रत्येकः चालकः वाहनचालनस्य सुखं सुरक्षां च अनुभवितुं शक्नोति।
"भविष्यत्काले काराः अधिकं बुद्धिमन्तः, सुरक्षिताः, विश्वसनीयाः च भविष्यन्ति, सर्वेषां कृते अधिकं उपयुक्ताः च भविष्यन्ति।" "जीएसी टोयोटा एतत् लक्ष्यं प्राप्तुं बहु परिश्रमं कुर्वती अस्ति।"