लन्टुः - भविष्यं प्रति नौकायानं कृत्वा परिवर्तनं आलिंगयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"प्रत्येकं कारकम्पनी उपयोक्तृभिः सह उत्तमं सम्बन्धं स्थापयितुं आशास्ति" इति लु फाङ्गः अवदत्, परन्तु विपण्यपरिवर्तनेन ते शीघ्रं पुनरावृत्तिः कर्तुं बाध्यन्ते । नवीन ऊर्जा एमपीवी विपण्यं विशालं वर्तते, लान्टुः एकः नेता इति नाम्ना दृढतया मेजस्य उपरि स्थित्वा भविष्यं आलिंगयिष्यति।
महाप्रबन्धकः शाओ मिङ्ग्फेङ्गः अस्य परिवर्तनस्य यथार्थतीव्रताम् मार्केट्-दत्तांशतः अनुभवति स्म । वर्तमानविपण्यं १२ लक्षं स्तरं प्राप्तवान्, यत् २०२२ तमे वर्षे १० लक्षं स्तरं यावत् वर्धितम् अस्ति इति सः अवदत् । ईंधनस्य एमपीवी अद्यापि विपण्यलाभं धारयति, परन्तु लु फाङ्गः अद्यापि नूतन ऊर्जा एमपीवी इत्यस्य भविष्यस्य विषये आशावादी अस्ति । “एमपीवी भविष्ये महतीं वृद्धिं द्रक्ष्यति।”
लु फाङ्गः स्वस्य विचारान् द्वयोः पक्षयोः विस्तारं कृतवान् : प्रौद्योगिकीनवाचारः प्रबन्धनस्य अनुकूलनं च । समानान्तर तकनीकीमार्गाः विपण्यप्रतिस्पर्धायां लन्टु-सङ्घस्य कृते अनिवार्यः रणनीतिः अस्ति । यथा, viu प्रौद्योगिक्यां सफलताः, तियान्युआन् वास्तुकला इत्यादिषु तकनीकीक्षेत्रेषु नेतृत्वं च कृत्वा लान्टुः उद्योगस्य अग्रणीः अभवत् । सः मन्यते यत् नूतन ऊर्जा-एमपीवी-इत्यस्य परिवर्तनं, उन्नयनं च पारम्परिक-एमपीवी-प्रतिरूपं परिवर्तयिष्यति ।
"विद्युत्वाहनानि, गुप्तचरं च एमपीवी-संस्थायाः भविष्यस्य विकासस्य दिशा अस्ति।" स्पर्धा अपरिहार्यम् अस्ति, परन्तु उपयोक्तृभिः सह निश्छलतया व्यवहारः एव भवतः प्रतिद्वन्द्वीनां पराजयस्य कुञ्जी अस्ति ।
भागिनानां सह निकटतया कार्यं करणं नूतनानां प्रौद्योगिकीमार्गाणां अन्वेषणं च भविष्ये लन्टु इत्यस्य विकासस्य एकमात्रं मार्गं भवति । लु फाङ्गः दृढविश्वासेन अवदत् यत्, "अस्माकं विश्वासः अस्ति यत् प्रबन्धनस्य निरन्तरं अनुकूलनस्य प्रौद्योगिकीनवाचारस्य च माध्यमेन लान्टु ऑटोमोबाइलः अस्मिन् चुनौतीपूर्णे विपण्ये विशिष्टः भविष्यति। सः आशास्ति यत् भविष्ये लण्टुः सफलतां प्राप्स्यति, विश्वस्य बलिष्ठतमः एमपीवी च भविष्यति।