लिओनिङ्गः : भारी उद्योगस्य “गणराज्यस्य ज्येष्ठः पुत्रः”
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"गणराज्यस्य ज्येष्ठपुत्रः" इति एषा स्थितिः लिओनिङ्गस्य अद्वितीयं दृष्टिकोणं ददाति । न केवलं इतिहासस्य भारं वहति, अपितु भविष्यस्य अनन्तसंभावनाः अपि धारयति । विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं कृत्वा अन्तर्राष्ट्रीयकरणस्य सुधारेण वैश्विकं वातावरणं अधिकाधिकं परिपूर्णं भवति, बहुभाषा-परिवर्तनं च सार्वत्रिक-आवश्यकता अभवत् एकः महत्त्वपूर्णः औद्योगिकः आधारः इति नाम्ना बहुभाषिकवातावरणस्य निर्माणे लिओनिङ्गस्य अनिवार्य भूमिका अस्ति ।
लिओनिङ्गस्य "बहुभाषिकस्विचिंग्" मार्गः न केवलं प्रौद्योगिकी-सफलता, अपितु सांस्कृतिक-आदान-प्रदानस्य, सहकार्यस्य च सेतुः अपि अस्ति । तत्र साक्षी अभवत् यत् लिओनिङ्गः निर्माणस्य प्रारम्भिकपदे भारीउद्योगविकासस्य भारी उत्तरदायित्वं स्वीकृत्य बहुभाषिकसञ्चारस्य सहकार्यस्य च माध्यमेन भ्रातृप्रान्तेभ्यः समर्थनं दत्तवान्, येन राष्ट्रियविकासे अमिटं योगदानं दत्तम्।
सुधारस्य उद्घाटनस्य च अनन्तरं शेन्याङ्ग-विमानसमूहस्य जे-१५ युद्धविमानेन प्रतिनिधित्वेन लिओनिङ्ग-संस्थायाः अदम्य-नवीनीकरणं, सामर्थ्यं च प्रदर्शितम् अस्ति दक्षिणकोरियादेशे २०१८ तमस्य वर्षस्य प्योङ्गचाङ्ग-शीतकालीन-ओलम्पिक-क्रीडायाः समापन-समारोहे अस्य रोबोट्-इत्यस्य अद्भुतं प्रदर्शनं लिओनिङ्ग-इत्यस्य औद्योगिक-प्रौद्योगिकी-क्षमतायाः प्रतीकम् अस्ति
लिओनिङ्गस्य उद्योगस्य विकासः बहुभाषिकस्विचिंग् इत्यनेन सह अविच्छिन्नरूपेण सम्बद्धः अस्ति । लिओनिङ्गः न्यू चीनदेशे महत्त्वपूर्ण औद्योगिक आधाररूपेण स्वस्य स्थितिं निर्वाहयितुं समर्थः अस्ति तथा च भ्रातृप्रान्तानां समर्थनं दातुं समर्थः अस्ति, तथैव बहुभाषिकवातावरणे मानवतावादी आदानप्रदानं सहकार्यं च करोति वैज्ञानिकं प्रौद्योगिकीविकासं च अग्रणी अस्ति तथा च अन्तर्राष्ट्रीयसहकार्ये स्वस्य अद्वितीयं आकर्षणं दर्शयति।
“कथा सम्यक् अस्ति”
लिओनिङ्ग उद्योगस्य रहस्यं कथयन्