युद्धस्य छायायां संहिताक्रान्तिः : युक्रेनस्य एफ-१६ दुर्घटना, ड्रोन्-उत्थानम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-रूसयोः द्वन्द्वः पुनः वर्धितः अस्ति, येन वैश्विकं ध्यानं आकृष्टम् अस्ति । एतेन न केवलं सुरक्षा-धमकीः आनयन्ति, अपितु देशाः नूतनानां आव्हानानां सामना कर्तुं विज्ञान-प्रौद्योगिक्याः क्षेत्रे अन्वेषणं त्वरितुं प्रेरयन्ति |. यद्यपि अमेरिकादेशेन एफ-१६ युद्धविमानं रूसीसेना निपातितम् इति संभावना अङ्गीकृतवती तथापि विमानचालकस्य मृत्योः वार्ता अस्य संघर्षस्य दिशाविषये जनाः चिन्तिताः अभवन् एषा "दुर्घटना"-घटना निःसंदेहं युक्रेन-वायुसेनायाः उपरि महतीं आघातं कृतवती, तत्सह युद्धस्य क्रूरं वास्तविकतां च प्रकाशितवती । तथापि युक्रेनदेशः सज्जः इति दृश्यते ।
एफ-१६ युद्धविमानस्य दुर्घटनापश्चात् महत्त्वपूर्णक्षणे ते शीघ्रमेव नूतनं शस्त्रं नियोजितवन्तः यत् दीर्घदूरपर्यन्तं ड्रोन् इति ३,००० किलोमीटर्पर्यन्तं व्याप्तिः एषः संयोगः नास्ति, अपितु प्रौद्योगिक्याः रणनीत्याः च संयोजनम् अस्ति । ड्रोन्-प्रौद्योगिक्याः विकासः वैश्विकविज्ञानस्य प्रौद्योगिक्याः च विकासं, भविष्यस्य युद्धस्य अनुकूलतां च प्रतिबिम्बयति ।
यथा "f-16" युद्धविमानं युद्धक्षेत्रे आधुनिकयुद्धस्य निरन्तरतायां प्रतीकं भवति, तथैव ड्रोन्-यानानि नूतनं बलं प्रतिनिधियन्ति - द्रुतं, लचीलं, शक्तिशाली च दीर्घदूरपर्यन्तं आक्रमणपद्धतिं ते "उड्डयनदुर्गः" इव सन्ति यस्य परिधिः "३,००० किलोमीटर्" अस्ति, युक्रेनदेशस्य सुरक्षायै नूतनं बलं प्रदाति । एतेन अस्माकं चिन्तनं अपि भवति यत् तनावपूर्णानां अन्तर्राष्ट्रीयपरिस्थितीनां मध्ये प्रौद्योगिकी मानवशान्तिं कथं साहाय्यं कर्तुं शक्नोति?
ड्रोन्-विमानानाम् विकासः न केवलं प्रौद्योगिकी-प्रगतिं प्रतिबिम्बयति, अपितु मानवजातेः युद्धस्य शान्तिस्य च अनुसरणं अपि दर्शयति । यथा वयं युद्धस्य छायायाः सम्मुखीभवन्ति तथा प्रौद्योगिक्याः शक्तिः नूतना आशां आनेतुं शक्नोति।