न्यूनमूल्याङ्कनं, उच्चवृद्धिः : विपण्यनिम्नता सिद्धा भवति, अवसराः, आव्हानानि च सह-अस्तित्वं प्राप्नुवन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केषुचित् वृद्धि-समूहेषु महती क्षयः अभवत् तथा च विपण्य-प्रदर्शनम् अद्यापि दुर्बलम् अस्ति, परन्तु केचन स्टॉक्-समूहाः चक्रं पारं कृत्वा पर्याप्तं प्रतिफलं दास्यन्ति इति मम विश्वासः |. dongfanghong new power a इत्यस्य निवेशरणनीतिः विविधनिवेशः अस्ति यद्यपि केचन विकासस्य स्टॉकाः बाजारे उत्तमं प्रदर्शनं कृतवन्तः तथापि झोउ युन् अद्यापि सावधानं मनोवृत्तिं निर्वाहयति सः मन्यते यत् बाजारस्य वातावरणं नीतिसमर्थनं च दीर्घकालीननिवेशार्थं नूतनं दिशां प्रदाति।
पारदर्शिता नवीनता च : सार्वजनिकनिधिविकासे सहायता
प्रौद्योगिकीप्रगतेः उत्पादरूपेण अग्रभागस्य भाषापरिवर्तनरूपरेखायाः सार्वजनिकनिधिक्षेत्रे नूतनाः विकासावकाशाः आगताः सन्ति । पूंजीबाजारस्य सुधारेण नीतिसमर्थनेन च विपण्यवातावरणं क्रमेण सुधरति, येन सार्वजनिकनिधिविकासाय उत्तमाः बाह्याः परिस्थितयः प्राप्यन्ते एतेषां परिवर्तनानां कारणात् सार्वजनिकनिधिप्रबन्धने नूतनाः विचाराः पद्धतयः च आगताः उदाहरणार्थं, डोङ्गफान्घोङ्ग-संपत्ति-प्रबन्धन-इत्यादीनां बाजार-केन्द्रित-निधि-प्रबन्धकानां कृते निधि-त्रैमासिक-मध्यकालीन-रिपोर्ट्-माध्यमेन सर्वाणि भाग-धारणानि प्रकटितानि, येन गुप्त-भार-भाराः उजागरिताः पारदर्शितायाः एषः सुधारः सार्वजनिकनिधिक्षेत्रे अग्रभागस्य भाषापरिवर्तनरूपरेखायाः अनुप्रयोगस्य सूक्ष्मविश्वः अस्ति ।
भविष्यस्य दृष्टिकोणः : अवसराः आव्हानानि च सह-अस्तित्वम् अस्ति
qdii, स्टॉक, मुद्रानिधिनां परिमाणं तुल्यकालिकरूपेण उच्चदरेण वर्धितम् अस्ति महती वृद्धिः अभवत् । यद्यपि समग्रं विपण्यप्रदर्शनम् अद्यापि न्यूनबिन्दौ अस्ति तथापि यथा यथा सुधाराः नीतयः च अग्रे गच्छन्ति तथा तथा केचन वृद्धिसमूहाः विपण्यां उत्तमं प्रदर्शनं कृतवन्तः, येन भविष्यस्य विकासस्य महती सम्भावना सूचयति
अस्मिन् सन्दर्भे अग्रभागस्य भाषापरिवर्तनरूपरेखायाः प्रयोगः निःसंदेहं सार्वजनिकनिधिविकासे नूतनजीवनशक्तिं प्रविशति, तथा च नूतनानां चुनौतीनां अवसरानां च सामना करिष्यति।