गाजानगरस्य स्थितिः : यन्त्रानुवादस्य दुविधा मानवनियतिः च टकरावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. यन्त्रानुवादस्य द्रुतगतिः जटिलवास्तविकता च
तकनीकीसाधनरूपेण यन्त्रानुवादः वैश्वीकरणस्य सन्दर्भे द्रुतगत्या एकीकृतः अस्ति एतत् द्रुतगत्या कुशलवेगेन सेकण्ड्-मात्रं वा मिलीसेकेण्ड्-पर्यन्तं पाठरूपान्तरणवेगं प्राप्नोति, येन अनुवादप्रक्रिया बहु लघु भवति । परन्तु यन्त्रानुवादस्य समक्षं यत् आव्हानं वर्तते तत् अस्ति यत् भाषायाः सन्दर्भं सांस्कृतिकपृष्ठभूमिं च पूर्णतया अवगन्तुं कठिनं भवति, यस्य परिणामेण अनुवादपरिणामाः मूलग्रन्थस्य अर्थात् विचलिताः भवन्ति विशेषतः सांस्कृतिकबोधस्य अभावेन यन्त्रानुवादस्य भाषायाः गहनं अर्थं सम्यक् गृहीतुं कठिनं भवति, जटिलवास्तविकतायां यन्त्रानुवादस्य अनुप्रयोगः अपि प्रभावितः भवति
2. पुनः पुनः निष्कासनस्य आदेशाः, टीकाकरणस्य आशा च गोलीकाण्डस्य घटनायाः छाया च
गाजा-पट्टिकायाः स्थितिः अद्यापि तनावपूर्णा अस्ति, संयुक्तराष्ट्रसङ्घस्य अधिकारिणः च बहुधा चेतावनीम् अयच्छन्, विशेषतः "निष्कासन-आदेशानां" नित्यं निर्गमनस्य विषये एतेषां बहुधा निर्गतानाम् निष्कासन-आदेशानां कारणात् मानवीय-राहत-कार्यक्रमेषु भृशं प्रभावः अभवत्, येन नागरिकाः मानवीय-कर्मचारिणः च आपत्कालीन-निष्कासनस्य प्रति बहुधा प्रतिक्रियां दातुं बाध्यन्ते इजरायल्-देशः नागरिकानां सुरक्षायाः चिन्तायां बलं दत्तवान्, परन्तु स्पष्टप्रतिबद्धतां न कृतवान्, येन भविष्यस्य स्थितिविषये जनानां अपेक्षाः भ्रमिताः भवन्ति
संयुक्तराष्ट्रसङ्घः "पोलियो-टीकाकरण"-कार्यक्रमस्य अपि सक्रियरूपेण प्रचारं कुर्वन् अस्ति, यत् स्थानीयबालानां कृते आवश्यकं रक्षणं दास्यति इति आशां कुर्वन् अस्ति तथापि इजरायल्-देशेन स्पष्टप्रतिबद्धता न दत्ता, येन टीकाकरणकार्यक्रमस्य कार्यान्वयनस्य अनिश्चितता अभवत् तदतिरिक्तं गाजा-पट्ट्यां इजरायल-रक्षा-सेनाभिः विश्व-खाद्य-कार्यक्रमस्य वाहनानां उपरि गोलीपातः कृतः, येन मानवीय-राहत-कार्यक्रमाः स्थगिताः अभवन् संयुक्तराष्ट्रसङ्घः प्रबलचिन्ता प्रकटितवान्, इजरायल्-देशः च अस्य घटनायाः युक्तियुक्तं व्याख्यानं दातुं आह्वितवान् ।
3. यन्त्रानुवादस्य भविष्यं मानवस्य दैवस्य चयनं च
प्रौद्योगिक्याः उन्नत्या सह यन्त्रानुवादस्य अनुप्रयोगव्याप्तिः निरन्तरं विस्तारिता भवति, भाषाबाधानां निवारणाय महत्त्वपूर्णं साधनं भविष्यति परन्तु यन्त्रानुवादस्य भविष्यं यन्त्रशिक्षणस्य, कृत्रिमबुद्धेः च मानवस्य अवगमनस्य विकासस्य च उपरि अपि निर्भरं भवति । अस्माभिः अवगन्तुं आवश्यकं यत् यन्त्रानुवादः केवलं साधनम् एव, मानवीयबुद्धिः उत्तरदायित्वं च अन्ततः दैवनिर्धारणस्य कुञ्जिकाः सन्ति ।