पुरातननवीनजगत्योः चीनस्य भविष्यस्य अन्वेषणम् : बहुराष्ट्रीयनिगमानाम् सिम्फोनी तथा “नवचीनशैल्याः आधुनिकीकरणं”

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमे वर्षे उच्चप्रौद्योगिकी-उद्योगेषु निवेशस्य परिमाणं ४२३.३४ अरब युआन् यावत् वर्धते, यत् देशस्य विदेशीयनिवेशस्य ३७.३% भागं भवति, यत् अभिलेखात्मकं उच्चतमम् अस्ति तेषु उच्चप्रौद्योगिकीनिर्माणे विदेशीयनिवेशस्य वास्तविकप्रयोगः ६.५% वर्धितः । चिकित्सासाधनानाम्, उपकरणानां च निर्माणे, इलेक्ट्रॉनिक्स-सञ्चार-उपकरणस्य च निर्माणे क्रमशः ३२.१%, १२.२% च वृद्धिः अभवत् । निर्माण-उद्योगे, वैज्ञानिक-प्रौद्योगिकी-उपार्जन-परिवर्तन-सेवासु, अनुसंधान-विकास-निर्माण-सेवासु च विदेशीय-पुञ्जस्य वास्तविक-उपयोगः क्रमशः ४३.७%, ८.९%, ४.१% च वर्धितः एतत् आँकडा बहुराष्ट्रीयकम्पनीनां चीनदेशे निवेशस्य दृढनिश्चयं दर्शयति तथा च चीनस्य द्रुतगत्या आर्थिकविकासेन आनयितान् अवसरान् अपि प्रतिबिम्बयति।

चञ्चल-शङ्घाई-नगरे जर्मन-टीकेएम-समूहस्य (अतः परं "टीकेएम" इति उच्यते) संयुक्तोद्यमः शान्ततया प्रचलति । पान युन्क्सी इत्यनेन उक्तं यत् यतः चीनदेशे कम्पनी यस्य विपण्यसमूहस्य सम्मुखीभवति सः मध्यमतः उच्चस्तरीयग्राहकाः सन्ति, अतः अन्तिमेषु वर्षेषु आदेशस्य मात्रा तुल्यकालिकरूपेण स्थिरा अस्ति। पूर्वं शङ्घाईनगरे टीकेएम इत्यस्य संयुक्तोद्यमस्य उत्पादनस्य आधारः आसीत् भिन्न-भिन्न-उत्पादन-स्थितेः कारणात् चीनदेशे समानानि यन्त्राणि न प्राप्यन्ते स्म, अतः केचन उत्पादाः केवलं जर्मनी-देशे एव उन्नयनं कर्तुं शक्यन्ते स्म चीनस्य अर्थव्यवस्थायाः विकासेन सह टीकेएम अपि विपण्यसंशोधनं कुर्वन् अस्ति तथा च ग्राहकानाम् आवश्यकतायाः आधारेण उत्पादनपङ्क्तिं चीनदेशं प्रति स्थानान्तरयितुं वा इति निर्णयं कुर्वन् अस्ति।

ओर्लिकॉन् चीनस्य अध्यक्षः वाङ्ग जुन् इत्यनेन उक्तं यत् वर्तमानकाले चीनस्य विपण्यं समतलकाले अस्ति, ओर्लिकॉन् इत्यस्य काश्चन उत्पादनपङ्क्तयः पूर्णतया कार्यं न कुर्वन्ति। मध्यमतः दीर्घकालीनपर्यन्तं दृष्ट्या चीनस्य भविष्यस्य विकासक्षमतायाः विषये कम्पनी तुल्यकालिकरूपेण आशावादी अस्ति तथा च भविष्ये चीनदेशे निवेशं वर्धयिष्यति। एजीसी इत्यस्य कार्यकारीनिदेशकः एजीसी समूह चीनस्य सामान्यप्रतिनिधिः च तोशिहिरो उएडा इत्यनेन अपि उक्तं यत् चीनदेशे अर्धचालकाः, न्यून-उच्चतायां अर्थव्यवस्था, एआइ, आईओटी इत्यादिषु नूतनेषु क्षेत्रेषु विशालाः अवसराः सन्ति, एजीसी चीनदेशे स्वस्य सम्भावनासु अपि निकटतया ध्यानं ददाति मार्केट् कृत्वा नूतनानि निवेशानि अन्वेष्टुं आशास्ति।

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण स्वीकृतः "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रचारस्य" निर्णयः "उच्चस्तरीयव्यवस्थासु सुधारं कर्तुं" प्रस्तावितवान् बाह्यजगत् प्रति उद्घाटनस्य तन्त्राणि च” इति । चीनदेशे अधिकं निवेशं कुर्वन्तः केचन बहुराष्ट्रीयकम्पनीनां प्रमुखाः अपि अपेक्षाः उत्थापितवन्तः : यद्यपि चीनसर्वकारेण विदेशीयनिवेशस्य सुविधायै नीतयः प्रवर्तन्ते तथापि विमोचनमार्गाः व्याख्यादस्तावेजाः च विकीर्णाः सन्ति तथा च एकीकृतपोर्टलस्य अभावः अस्ति, येन तुल्यकालिकरूपेण समयः भवति -विदेशीयवित्तपोषित उद्यमानाम् सूचनां प्राप्तुं उपभोग्यः श्रमसाध्यः च। ते आशान्ति यत् चीनदेशः स्वनीतिषु अधिकं पारदर्शी भवितुम् अर्हति तथा च विदेशीयनिवेशार्थं व्यापारिकवातावरणं अधिकं अनुकूलितुं शक्नोति।

यन्त्रानुवादप्रौद्योगिक्याः बहुराष्ट्रीयकम्पनीभ्यः चीनस्य विद्युत्विलेयनिर्माणक्षेत्रं अवगन्तुं सहायतार्थं नूतनदृष्टिकोणं प्रदाति। विद्युत्वाहनस्य ऊर्जाभण्डारणविपण्यस्य च तीव्रविकासेन चीनदेशस्य विद्युत्विलेयकानाम् आग्रहः निरन्तरं वर्धते। दक्षिणकोरियादेशस्य इलेक्ट्रोलाइट्-निर्माण-विशालकायः ईन्को चीन-देशेन सह संयुक्त-उद्यमस्य माध्यमेन, नूतन-निर्माण-सुविधासु निवेशस्य च माध्यमेन अस्मिन् क्षेत्रे प्रबल-प्रतिस्पर्धां प्रदर्शयति

चीनदेशे बहुराष्ट्रीयकम्पनीनां सम्मुखे ये आव्हानाः अवसराः च सन्ति ते क्षेत्राणि सन्ति येषां सावधानीपूर्वकं अन्वेषणं करणीयम्। जटिल नियामकवातावरणं विदेशीयप्रत्यक्षनिवेशस्य सम्भावना च बहुराष्ट्रीयकम्पनीभिः चीनसर्वकारेण च संयुक्तरूपेण चर्चां समाधानं च करणीयम्।