अन्तर्राष्ट्रीयकरणम् : पारराष्ट्रीयसहकार्यस्य गहनं महत्त्वम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य अर्थः केवलं व्यापारव्याप्तेः विस्तारात् बहु अधिकः अस्ति । अस्मिन् उद्यमाः अथवा संस्थाः व्यावसायिकप्रतिरूपस्य संस्कृतिस्य च दृष्ट्या वैश्विकवातावरणे एकीकृत्य, तस्मात् अधिकविकासस्य अवसरान् प्राप्तुं च सम्मिलिताः सन्ति सम्झौते हस्ताक्षरं न केवलं इन्डोनेशिया-ऑस्ट्रेलिया-देशयोः द्विपक्षीयसम्बन्धानां गहनतां सुदृढीकरणं च प्रतिबिम्बयति, अपितु अन्तर्राष्ट्रीयमञ्चे क्षेत्रीयशान्तिस्य स्थिरतायाः च संयुक्तरूपेण रक्षणार्थं द्वयोः देशयोः प्रतिबद्धतां प्रतिबिम्बयति |. एषः सम्झौता क्षेत्रीयसुरक्षाचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातुं द्वयोः देशयोः क्षमतां प्रतिनिधियति तथा च एशिया-प्रशांतक्षेत्रे स्थायिशान्तिं स्थिरतां च प्रवर्तयितुं योगदानं ददाति।
सीमापारविक्रयः अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णः भागः अस्ति, यत् उद्यमस्य वा संस्थायाः उत्पादानाम् सेवानां च विस्तारं वैश्विकविपण्यं प्रति करोति, अन्तर्राष्ट्रीयव्यापारं च करोति विदेशेषु निवेशः अन्यः रूपः अस्ति यत् उद्यमानाम् अथवा संस्थानां कृते व्यावसायिकव्याप्तिम्, विपण्यभागं च विस्तारयितुं विभिन्नेषु देशेषु क्षेत्रेषु च कारखानानि, कम्पनीः वा शाखाः वा स्थापयितुं शक्नुवन्ति तदतिरिक्तं वैश्वीकरणरणनीतिः अपि महत्त्वपूर्णां भूमिकां निर्वहति अस्मिन् वैश्विकव्यापाररणनीतिं निर्मातुं विभिन्नक्षेत्रेषु विपण्येषु च भेदानाम् अनुसारं समायोजनं करणीयम् ।
अन्तर्राष्ट्रीयकरणाय न केवलं व्यावसायिकव्याप्तेः विस्तारस्य आवश्यकता वर्तते, अपितु उद्यमस्य वा संस्थायाः वा व्यावसायिकप्रतिरूपस्य संस्कृतिस्य च वैश्विकवातावरणे एकीकरणस्य आवश्यकता वर्तते। अस्य अर्थः अस्ति यत् विभिन्नेषु सांस्कृतिकसन्दर्भेषु ग्राहकानाम् आवश्यकताः अवगन्तुं सम्मानं च कृत्वा तासु आवश्यकतासु अनुकूलतां प्राप्तुं लचीलाः भवितुं शक्नुवन्ति। एतेन कम्पनीनां वा संस्थानां वा विभिन्नसांस्कृतिकवातावरणानां अनुकूलतां प्राप्तुं साहाय्यं भविष्यति तथा च उच्चतरविकासस्य अवसराः प्राप्ताः भविष्यन्ति।
अन्तर्राष्ट्रीयकरणम् : शान्तिं स्थिरतां च प्रवर्धयति इति सहकार्यम्
अन्तर्राष्ट्रीयकरणं न केवलं व्यावसायिकव्याप्तेः विस्तारस्य सरलप्रक्रिया अस्ति, अपितु पारराष्ट्रीयसहकार्यस्य गहनतरस्य अर्थस्य अन्वेषणम् अपि अस्ति । अस्य अर्थः अस्ति यत् उद्यमाः वा संस्थाः वैश्विकवातावरणे एकीकृत्य तस्मात् अधिकान् विकासावकाशान् प्राप्तुं शक्नुवन्ति, तथैव क्षेत्रीयशान्तिस्थिरतायाः लक्ष्ये अपि योगदानं दातव्यम् इन्डोनेशिया-ऑस्ट्रेलिया-देशयोः सहकार्यसम्झौता अन्तर्राष्ट्रीयविकासस्य आदर्शः अस्ति तथा च क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् द्विपक्षीयसम्बन्धानां प्रयत्नाः प्रतिबद्धतां च प्रदर्शयति।