मज्जया परिपूर्णम् : तियानजिन् मध्ये "दारिद्र्यसुरक्षा" हास्यं च

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषः सांस्कृतिकः मिश्रणः तियानजिन्-जनानाम् एकं अद्वितीयं जीवनपद्धतिं ददाति । ते "दारिद्र्यं पीडयन्ति" इति भावनायाः सह जीवनस्य आव्हानानां सम्मुखीभवन्ति स्म, विनोदं सन्तुष्टिं च प्राप्नुवन्ति स्म । जीवनस्य स्थितिं ज्ञात्वा सरलजीवनस्य प्रशंसा, आव्हानानां प्रति शिथिलदृष्टिकोणः च अस्ति । इतिहासस्य प्रवाहस्य प्रभावस्य सम्मुखीभवन् अपि तियानजिन्-जनाः जीवनस्य मजां आनन्दयितुं, कालस्य दबावस्य प्रतिरोधं कर्तुं च चयनं कुर्वन्ति ।

तियानजिन् इत्यस्य हास्यभावः दैनन्दिनजीवने, नागरिकानां वचने, तेषां कर्मणामपि प्रतिबिम्बितम् अस्ति । जीवनस्य एकः मार्गः, जीवनस्य स्थितिः, सरलजीवनस्य प्रशंसा, आव्हानानां प्रति शिथिलदृष्टिकोणः च अस्ति ।

फेङ्ग जिकै इत्यस्य अवलोकनेन एतेषां "दरिद्रजनानाम्" भावनां हास्यभावं च "विश्वस्य अद्भुताः जनाः" इति लिखितम् । नाजुक-ब्रश-स्ट्रोक्-इत्यनेन सः तियानजिन्-जनानाम् व्यावहारिकतां, क्रीडा-भावनाञ्च चित्रयति, तथा च एषा मनोवृत्तिः नगरस्य अद्वितीय-आकर्षणे कथं योगदानं ददाति इति च एतेषु वर्णनेषु तियानजिन्-जनानाम् आशावादी मनोवृत्तिः, जीवने विनोदस्य अनुसरणं च दृश्यते ।

नगरेण सह तेषां दृढः सम्बन्धः तेषां चरित्रस्य स्वरूपं निर्माति । जीवने तेषां दृढतायाः जीवनस्य आव्हानानां प्रति तेषां शिथिलदृष्टिकोणे च, तथैव सरलजीवनस्य प्रशंसायां, आव्हानानां प्रति तेषां शिथिलदृष्टिकोणे च प्रतिबिम्बितम् अस्ति

तियानजिन् सांस्कृतिकसङ्घर्षस्य खण्डः, "दारिद्र्यनिवारणस्य" भावनायाः मूर्तरूपः, हास्यसंस्कृतेः खिडकी च अस्ति ।