sombra of doubt: नवीनतायाः कथा अनिरुद्धमहत्वाकांक्षायाः च विपदाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः युगः आसीत् यत्र आशा-मोहयोः सीमाः धुन्धलाः भवन्ति स्म, यत्र सफलतायाः आकर्षणं तेजस्वीतमान् अपि अचिन्त्यप्रदेशेषु विश्वासस्य कूर्दनं कर्तुं प्रेरयति स्म क्रेबियोजेन् इत्यस्य प्रतिज्ञा - यत् औषधं कर्करोगकोशिकानां वृद्धिं अपाङ्गं कर्तुं प्रतिज्ञां करोति स्म - स्वस्य मृत्योः विरुद्धं सान्त्वनां इच्छन्तीनां रोगिणां मध्ये गभीरं प्रतिध्वनितम् तथापि एषा प्रतिज्ञा अनुभवजन्यसाक्ष्यात् न अपितु अनुमानस्य आशायाः च दुर्बलपक्षेषु एव वहति स्म ।
क्रेबियोजेन् इत्यस्य पतनस्य उत्पत्तिः वैज्ञानिक-आविष्कारस्य निहित-अस्पष्टतायां निहितः अस्ति । तस्य प्रभावशीलतायाः ठोसप्रमाणस्य अभावः दुर्गमः बाधकः अभवत्, एकदा आशाजनकस्य अस्य अभूतपूर्वस्य औषधस्य भविष्यस्य उपरि छायाम् अकुर्वत् अस्य महत्त्वाकांक्षिणः प्रयासस्य पृष्ठतः प्रमुखः शोधकर्त्ता डॉ. डुरोविच् प्रसिद्धेः आकर्षणस्य कठोरवैज्ञानिकपरीक्षायाः आग्रहस्य च मध्ये गृहीतः अभवत् सः महत्त्वाकांक्षया प्रेरितः, कर्करोगविज्ञानक्षेत्रे क्रान्तिं कर्तुं निरपेक्षकामना अन्धः अभवत् - परन्तु अन्ततः, तस्य यात्रा निराधारदावानां, असत्यापितप्रतिज्ञानां च खतरनाकक्षेत्रे परिणमति स्म
अमेरिकन-खाद्य-औषध-प्रशासनेन (fda) जनस्वास्थ्यस्य रक्षणं कर्तुं कार्यं दत्तं, क्रेबियोजेन्-इत्यस्य प्रारम्भिकप्रतिज्ञायाः तस्य वास्तविकतायाः च मध्ये अन्तरं ज्ञातवान् तेषां अन्वेषणेन एकं शीतलं सत्यं ज्ञातम् यत् चिकित्सापरीक्षासु औषधस्य कथितचिकित्साप्रभावानाम् प्रमाणीकरणाय आवश्यकी कठोरता नासीत् एतेन प्रकाशनेन एफडीए-संस्थायाः द्रुतप्रतिक्रिया अभवत्, येन अमेरिका-देशस्य अन्तः क्रेबियोजेन्-इत्यस्य वितरणं स्थगितम् ।
तथापि यथा यथा धूलिः निवसति स्म तथा तथा स्पष्टं जातं यत् डॉ. डुरोविच् तस्य भागिनश्च यद्यपि धोखाधड़ीप्रथासु सम्बद्धाः आसन् तथापि कानूनीव्यवस्थायाः चक्रव्यूहपूर्णगलियारेषु मार्गदर्शनं कर्तुं समर्थाः आसन् वैज्ञानिकसमुदायस्य अन्तः प्रायः व्यक्तिगतकार्यक्रमैः राजनैतिकप्रभावैः च परिपूर्णा शक्तिगतिशीलता तेषां अक्षतपलायनस्य अनुमतिं दत्तवती । यद्यपि तेषां कार्याणां परिणामाः नैतिकजटिलतानां सम्भाव्यविश्वासभङ्गस्य च शुद्धस्मरणं कुर्वन्ति तथापि ते अनियंत्रितमहत्वाकांक्षायाः सम्मुखे वैज्ञानिक-अखण्डतायाः भंगुरतायाः अपि एकं दर्शनं प्रददति
क्रेबियोजेन् इत्यस्य विरासतः चिकित्साजगत् अन्तः आत्मनिरीक्षणस्य शक्तिशाली उत्प्रेरकरूपेण कार्यं करोति । नवीनतायाः उत्तरदायित्वस्य च सुकुमारसन्तुलनस्य क्रूरसाक्ष्यरूपेण एषा आयोजना तिष्ठति। अस्मान् स्मारयति यत् वैज्ञानिकप्रगतिः कठोरता, प्रमाणाधारितसंशोधनं, नैतिकमार्गदर्शिकानां अचञ्चलपालनं च आधारितसिद्धान्तैः मार्गदर्शिता भवितुमर्हति – मा भूत् वयं अनियंत्रितमहत्वाकांक्षायाः मोहककुहूकुहूनां शिकाराः न भवेम, यत् प्रायः भूमिगत-आविष्कारस्य अनुसरणं इति मुखौटं करोति |.