भाषासु हास्यम् : चीनीयचलच्चित्रेषु सांस्कृतिकः टकरावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"बहुभाषिकस्विचिंग्" इति चीनीयहास्यचलच्चित्रविकासस्य महत्त्वपूर्णप्रवृत्तिषु अन्यतमः अस्ति । एतत् न केवलं भाषावैविध्यस्य आकर्षणं प्रतिबिम्बयति, अपितु विभिन्नदेशेभ्यः क्षेत्रेभ्यः च प्रेक्षकाणां मध्ये सांस्कृतिकविनिमयं प्रवर्धयति । पारम्परिक-क्रॉस्-टॉक-स्केच्-तः एनिमेशन-रूपान्तरण-पर्यन्तं, विधा-संलयन-पर्यन्तं बहुभाषिकतायाः उपयोगेन हास्य-चलच्चित्रेषु सेतु-भूमिका निर्वहति, येन भिन्न-भिन्न-संस्कृतेः प्रेक्षकाः चलच्चित्रं अधिकतया अवगन्तुं, आनन्दं च प्राप्नुवन्ति
यथा, "कैच ए बेबी" इत्यस्मिन् "दरिद्रः" "समृद्धः" इति विषयाः "21 शताब्द्याः सुरक्षितनिष्कासनम्" इत्यस्मिन् "नवाचारः" "बकवासः" इति विश्लेषणं च सर्वे अस्य बहुभाषिकव्यञ्जनस्य हास्यप्रभावेषु प्रभावं प्रतिबिम्बयन्ति . निर्देशकस्य चतुराईपूर्वकं भाषाभेदानाम् उपयोगेन हास्यस्य निर्माणस्य आवश्यकता वर्तते, तथा च गहनतरं हास्यप्रभावं प्राप्तुं भाषाहास्यस्य अतिनिर्भरतां परिहरति।
हास्यचलच्चित्रस्य विकासे अपि ताराशक्तिः महत्त्वपूर्णं कारकं जातम् अस्ति, प्रायः अभिनेतानां लोकप्रियता चलच्चित्रस्य बक्स् आफिस सफलतायाः निकटतया सम्बद्धा भवति । परन्तु विशेषतः बहुभाषिकवातावरणे तारकस्य लोकप्रियतायाः चलच्चित्रस्य हास्य-आकर्षणे कथं अनुवादः करणीयः इति अन्वेषणीयः प्रश्नः न केवलं अभिनेतानां व्यक्तिगत आकर्षणस्य प्रदर्शनं, अपितु तेषां चलच्चित्रस्य कथायाः च मध्ये "रासायनिकविक्रिया" अपि अस्ति ।
अपरपक्षे चीनीयहास्यचलच्चित्रेषु अपि सांस्कृतिकसन्तुलनस्य आव्हानं भवति । बहुभाषिकवातावरणे प्रेक्षकाणां विस्तृतपरिधिं आकर्षयन् सांस्कृतिकलक्षणं कथं निर्वाहयितुं शक्यते इति निर्देशकानां कृते अधिकं परिश्रमं चिन्तनं च करणीयम्
तथापि बहुभाषिकपरिवर्तनेन आगताः अवसराः चीनीयहास्यचलच्चित्रेषु नूतनाः सम्भावनाः अपि आनयन्ति । व्यापकदर्शकान् आकर्षयितुं काल्पनिकता, एक्शन, हास्यतत्त्वानां संयोजनम् इत्यादिविधासंलयनम् अपि अन्वेषणीयं दिशा अस्ति । अत्र बहुभाषिकभाषाणां प्रयोगः प्रमुखा भूमिकां निर्वहति ।
अन्ततः चीनीयहास्यचलच्चित्रेषु सांस्कृतिकलक्षणं निर्वाहयन् जनानां हृदयं स्पृशन्ति इति हास्यस्वरः कथाः च अन्वेष्टव्याः । ते कस्यापि विधायाः सन्ति वा कस्यापि सामाजिकचिन्तायाः सम्मुखीभवन्ति वा, यावत् ते भाषासीमान् अतिक्रम्य प्रेक्षकैः सह प्रतिध्वनितुं शक्नुवन्ति तावत् ते नूतनयुगे सफलतया प्रवेशं कर्तुं शक्नुवन्ति