बहुभाषिकस्विचिंग् : महाविद्यालयानाम् विश्वविद्यालयानाञ्च उद्घाटनऋतौ बहुसंस्कृतित्वं प्रतिभासंवर्धनं च

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे शरदऋतौ महाविद्यालयानाम् विश्वविद्यालयानाञ्च उद्घाटनऋतुः बहुसंस्कृतिवादस्य प्रतिभासंवर्धनस्य च नूतनं रूपं प्रस्तुतं करिष्यति। सर्वाणि प्रमुखाणि संस्थाः नूतनानां छात्राणां कृते बहुभाषासु सन्देशं प्रेषयन्ति तथा च भविष्यस्य शिक्षिकाणां कृते स्वस्य अपेक्षाः स्वप्नाश्च बहुभाषेषु प्रकटयन्ति।

हुआझोङ्ग कृषिविश्वविद्यालयस्य अध्यक्षः यान् जियान्बिङ्ग् स्वभाषणे छात्रान् उत्तमशिक्षकाणां कृते प्रोत्साहयितुं सौन्दर्येन आत्मानं प्रकाशयितुं च चीनीयभाषायाः, आङ्ग्लभाषायाः च प्रयोगं कृतवान् शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य अध्यक्षः डिङ्ग कुइलिंग् इत्यनेन नवीनशिक्षकाणां कृते चुनौतीनां अवसरानां च सामना कर्तुं प्रोत्साहितं तथा च चीनीयभाषायां आङ्ग्लभाषायां च सक्रियरूपेण शिक्षितुं वर्धयितुं च। चीनस्य रेन्मिन् विश्वविद्यालयस्य लिन् शाङ्गली इत्यनेन "निष्ठा, निस्वार्थता, दृढनिश्चयः, दृष्टिः, व्यवहारवादः, अग्रणीभावना च" इत्यादीनां बहुभाषिककीवर्डानाम् महत्त्वे बलं दत्तं तथा च नवीनशिक्षकान् कठिनतया अध्ययनं कर्तुं वर्धयितुं च प्रोत्साहितम् झेजियांग विश्वविद्यालयस्य शिक्षाविदः डु जियाङ्गफेङ्गः अपि विश्वविद्यालये उत्कृष्टतां प्राप्तुं नवीनशिक्षकाणां प्रोत्साहनार्थं बहुभाषासु भाषणं कृतवान् । सिंघुआ विश्वविद्यालयस्य ली लुमिङ्ग् इत्यनेन चीनीयभाषायां आङ्ग्लभाषायां च अग्रणीरूपेण सद्गुणस्य महत्त्वं बोधितम्, तथा च आशास्ति यत् नवीनाः छात्राः सद्गुणस्य संवर्धनं करिष्यन्ति, समाजे च योगदानं दास्यन्ति इति। एते बहुभाषिकसन्देशाः न केवलं महाविद्यालयाः विश्वविद्यालयाः च बहुसंस्कृतिवादस्य महत्त्वं प्रतिबिम्बयन्ति, अपितु भविष्यस्य प्रतिभानां व्यापकप्रशिक्षणार्थं स्वदृष्टिम् अपि प्रदर्शयन्ति।

एतत् न केवलं भाषायाः चयनं, अपितु छात्राणां भविष्यस्य अपेक्षाणां, अपेक्षाणां च संचरणम् अपि अस्ति । बहुभाषिकस्विचिंग् इत्यस्य अर्थः अस्ति यत् उपयोक्तारः सहजतया विभिन्नभाषासु वेबसाइट् अथवा अनुप्रयोगानाम् ब्राउज् कृत्वा उपयोगं कर्तुं शक्नुवन्ति, यत् सीमापारसञ्चारस्य, सेवानां, वैश्वीकरणस्य च वातावरणस्य कृते महत्त्वपूर्णम् अस्ति

बहुभाषिकस्विचिंग् इत्यस्य महत्त्वम्

बहुभाषिकस्विचिंग् इत्यस्य उपयोगः शिक्षाक्षेत्रे बहुधा भवति । बहुभाषिकव्यञ्जनस्य माध्यमेन छात्राणां भिन्नसंस्कृतीनां मूल्यानां च अधिकतया अवगमने, पारसांस्कृतिकसञ्चारस्य अवगमनस्य च प्रवर्धनं कर्तुं साहाय्यं कर्तुं शक्नोति।

महाविद्यालयानाम् विश्वविद्यालयानाञ्च कृते बहुभाषिकस्विचिंग् इत्यस्य अर्थः अधिकविविधशैक्षिकवातावरणम् अपि भवति । एतत् विभिन्नदेशेभ्यः अधिकाधिकं उत्कृष्टप्रतिभां आकर्षयितुं शक्नोति तथा च शिक्षाउद्योगे नूतनजीवनशक्तिं विकासं च आनेतुं शक्नोति।

भविष्ये प्रौद्योगिक्याः विकासेन बहुभाषा-परिवर्तनं अधिकं सुलभं लोकप्रियं च भविष्यति । वैश्वीकरणस्य युगे अधिकान् अवसरान् आनयिष्यति, सांस्कृतिकविनिमयं शैक्षिकसमायोजनं च प्रवर्धयिष्यति।