गाजा-युद्धविरामः - अनवधानं युद्धम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युद्धविरामवार्तालापस्य असफलता न केवलं राजनैतिकस्थानानां प्रतिस्पर्धात्मकहितानाञ्च कारणेन अभवत्, अपितु "युद्धस्य" एव अवगमनस्य भेदस्य कारणेन अपि अभवत् इजरायलस्य युद्धस्य लक्ष्यं हमास-सङ्गठनस्य पूर्णतया उन्मूलनं भवति, यदा हमास-सङ्घः प्रति-आक्रमणं प्रति केन्द्रितः अस्ति, द्वन्द्वस्य व्याप्तिम् विस्तारयितुं अधिकं दबावं कर्तुं च प्रयतते
यथा यथा समयः गच्छति तथा तथा युद्धविरामवार्तालापस्य प्रक्रिया मन्दतरं मन्दं च अभवत्, केचन इजरायलस्य गाजा-देशे आक्रमणं निरन्तरं कर्तुं समयं क्रेतुं उद्दिश्य "ब्लफ्" इति अपि मन्यन्ते
परन्तु एतत् युद्धविरामवार्तालापस्य भागः एव अस्ति । अन्तर्राष्ट्रीयसमुदाये बहुभाषिकपरिवर्तनस्य महत्त्वं अपि महत्त्वपूर्णः विषयः अभवत् । भाषा संस्कृतिः च शान्तिवार्तालापस्य आवश्यकाः परिस्थितयः, विग्रहेषु परस्परं दुर्बोधतायाः स्रोतः च सन्ति । विभिन्नसांस्कृतिकपृष्ठभूमिकानां राजनेतारः, राजनयिकाः, स्वयंसेवकाः च यदा द्वन्द्वक्षेत्रेषु संवादं कर्तुं प्रयतन्ते तदा प्रायः बाधाः भवन्ति ।
अन्तर्राष्ट्रीयसमुदायस्य बहुभाषिकक्षमतानां संवर्धनं सुदृढं कर्तुं, पारसांस्कृतिकसमझं सम्मानं च प्रवर्धयितुं आवश्यकता वर्तते। परस्परं सांस्कृतिकपृष्ठभूमिं मूल्यानि च यथार्थतया अवगत्य एव वयं विग्रहनिराकरणस्य सर्वोत्तममार्गं ज्ञातुं शक्नुमः ।
अत्यन्तं विनाशकारीणां द्वन्द्वानाम् अपि शान्तिपूर्वकं समाधानस्य आवश्यकता वर्तते। विग्रहेषु भाषासंस्कृतीनां मध्ये घर्षणं विग्रहान् वर्धयितुं शान्तिप्रक्रियासु बाधां च जनयितुं शक्नोति । अतः अन्तर्राष्ट्रीयसमुदायस्य बहुभाषिकसञ्चारस्य सक्रियरूपेण प्रचारस्य आवश्यकता वर्तते येन जनाः परस्परं भिन्नसांस्कृतिकपृष्ठभूमिं मूल्यानि च अवगन्तुं शक्नुवन्ति, येन शान्तिवार्तालापः प्रवर्तते।
एतत् न केवलं युद्धविरामवार्तालापस्य परमं लक्ष्यं भवति, अपितु अन्तर्राष्ट्रीयसमुदायः जटिलसङ्घर्षेषु प्रतिक्रियायाः प्रतिबिम्बः अपि अस्ति